________________
उपदेश
सप्ततिका.
॥३०॥
50%25A5
ALS***
*
निधानरतान्यखिखा रमण्यः, पदातयो मश्रिजनोऽप्यगण्यः।
अनुन्नमन्ति स्म पमत्र मासान, शैक्ष्ताप्येष न तान् कृताशान् ॥ १३ ॥ अन्तर्मिखच्चीनककूरचक्रं, गंखस्तनीजं पिबति स्म तक्रम् । तपस्य षष्ठस्य स पारणायां, कृतस्फुरदुर्गतिवारणायाम् ॥ १७॥ अस्मात्तपःकर्मवशात्सदाहे, देहे पयःपानवशादिवाईः ।जाता महर्षेः प्रकटाः कुरोगाः, कुष्टादयो निर्मितकष्टयोगाः॥१७॥ तपःप्रजावाऽदियाय लब्धिव्रजस्त्विवेन्ददयतःसदन्धिः। तथाप्यसौ नोत्सहते चिकित्सा, कतुं स्वदेहे प्रवहन यहवाम् ॥१७६॥ जानाति यत्पूर्वजवार्जितानां, स्वकर्मणामत्र ममोदितानाम् ।श्रवेदितानां न विमुक्तिरास्ते, स्ववेदनायां तदसावुदास्ते ॥१७॥
कुदयक्षिपीमां परमं ज्वरं च, श्वासं च कासं ह्यशनारुचिं च।
काडूमितः सप्तशती समानां, सोढुं स खग्नो व्यथनं रुजानाम् ॥ १७० ॥ अस्य प्रशंसा रचितोलटोके, पुनः शचीशेन यदत्र खोके। अक्षोन्य एवैष मयापि कार्तस्वरप्रनश्चेतसि वेदनाः ॥१७॥ तावेव कर्तुं मरुतौ च दीक्षां, प्रत्युत्सुकस्यास्य मुनेः परीक्षाम् । समागतौ निर्मितवैद्यवेषौ, कुशस्थलीजेषजसविशेषौ॥१०॥ एकस्य शैलस्य तले मुनीन्धः स्वधैर्यनिर्सितसत्करीमः।स्थितस्तनूत्सर्गविधि विधाय,दृष्टः स तान्यां जितरोषमायः॥१०॥ मन्दारयुक्तागमवर्धमानश्चित्रं न कार्तस्वरशोजमानः।परिस्फुरत्पादधरो मुनीन्द्रश्चकास्ति नव्योऽज्युदितो गिरीन्द्रः ॥१७॥ श्रात्मीयनाशा(सायनिवेशिताक्षश्चकास्ति निष्कम्पतनुर्जिताक्षःनिवेशितोधर्मनृपेण मोहषिकायस्तम्नश्वर्षि(वो)रोहः ।।
*
******
॥३०॥
%25
Jain Education into
For Private & Personal use only
Dilaw.jainelibrary.org