________________
कुर्वात एतौ स्वमुखेन घोषणं, कुष्टज्वरश्वासकुशूखशोषणम् । कुर्वः किखावां जिषजौ महीस्पृशां, दृग्रोगनाशं च पुनर्गखदृशाम् ॥१४॥ प्रपारितोत्सर्गविधिर्मुनीश्वरः, स प्राह तौ प्रत्यसमक्रियोत्करः।
भव्येण नावेन पुनर्पिधा रुजा, साध्या तदन्तर्युवयोस्तु काङ्गजा ॥ १० ॥ याजव्यरुक्सामयकापि हन्यते,नजावरुक् वीणबला वितन्यते।प्रदर्शिता दीपशिखेव निर्मलीकृत्य स्वनिष्ठीवनमर्दिताङ्गुली१७६ व्याधिस्फुरक्ष्याधिनिवारकौषधे, स्वकीयपार्वे घयमष्यहं दधे।प्रतिक्रिया नैव परं विरच्यते, पुराकृतांहःस्वयमेव मुच्यते॥१०॥
श्रज्ञानिजिर्षव्यरुजां क्षितिः कृता, कैरष्ट नो जावरुजोऽन्तिके धृताः। हन्म्यष्टपश्चाशदधिष्ठितं शतं, कर्माष्टकस्य प्रकृतेः पुरा कृतम् ॥ १० ॥ घोरक्रिया चात्र कृता निरीक्ष्यते, न्यादः कषायः कटुको विखोक्यते ।
स्नेहापहारः स्फुटसौख्यकारकः, सितोपलास्वादविधिर्विकारकः ॥ १०ए॥ एवं यदा जावरुजां विनाशे, सामर्थ्यमास्ते जवतोः सकाशे । निवेद्यतां तर्हि तदेव मह्यमाचर्यते यत्स्वधिया प्रसह्य ॥१०॥ श्त्युक्तिमाकर्ण्य मुनेः पुरस्ती, जातौ सुरौ धौ प्रकटौ प्रशस्तौ। प्रजापतश्चेन्जकृतां प्रशंसां, तवासहिष्णू विरचय्य खिंसाम् १ए? तावेव चावां मरुतौ पुरागतो, स्वर्गादिनिर्गत्य पुनः समागतो।त्वदीयसत्त्वाधिकतापरीक्ष्या, न मूखता किं प्रकटीकृतेय॑याए। मेरुं प्रदत्तुं यदिहोद्यतानां, जज्यन्त एते रदना गजानाम् । गुणस्तुतिं ते रचयन्नवीनः, स एक एवास्ति शुचिःशचीनः॥ १३॥
61
Jain Education Interation
For Private & Personal use only
www.jainelibrary.org