SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥१३१ -254- भीकूरगमुकदृष्टान्तः शाहकोहनिग्गहिणाबासबकेवलन्नाणा । ईण तहय माईण । बालोवि एस गरुढ जो सुमहप्पा पसंतमई ॥ ६१ ॥ श्रासाइवि कामं मणे मणागपि नेव जो कुवि- सप्ततिका. अम्हेहिं पावकम्मेहिं दूरपरिचत्तधम्महिं ॥६५॥ सोहणमतवसाणं पत्ताणं ताणमेवमुक्कोस । तत्थ चलण्डपि खणार कंवलनाणं समुप्पन्नं ॥ ६३ ॥ जह तेण खुडगेणवि मुणिणा गुपिणा पसंतवयमणा । निग्गहिन नण रोसो तह। अन्नेहिंपि कायबं ॥६५॥ तद्दितं दखूण सुछ परितुच्माणसा चउरो। जह ते खमगा जाया समुससियकेवखन्नाणा ॥६५॥ श्रन्नेवि तहा धन्ना कयपुन्ना उत्तरित्तु जवजसहिं । पावंति सिधिसुरकं सुन्निग्गहकोइनिग्गहियो ॥६६॥ ॥इति क्रोधपरिहारोपरि श्रीकूरगमुकदृष्टान्तः॥ अथ मानपरिहारोपर्युपदेशमाहमहारिसीणं अरिणा समाणो, न आणियबो दिययम्मि माणो।। धम्मं अहम् च वियाणमाणो, हुजा जणो जेण जडोवमाणो ॥ ३४ ॥ । व्याख्या-महान्तश्च ते झषयश्च महर्षयस्तेषां महर्षीणां शरिणा वैरिणा समानः सदृशः न द्यानेतब्यो हदये मानोडकारः धर्म च पुनरधर्म वि विशेषेण जानन जवेत् नरः येन मानेन जमोपमानः मूर्खसहशः माने मनस्यायाते सति ॥ ज्ञानवानप्यज्ञान एवं स्यादविनयशीखत्वादिति काच्यार्थः ॥ ३४ तपरि दृष्टान्तमाह-. श्रीमदशाईपुरपत्तनमस्ति चङ्ग, प्रोत्तुङ्गतीर्थकरचैत्यकृताजिषङ्गम् । मुक्काधिकः शुनकरः करटीव जपः, दोणीपति - 242 52-34 % Jain Educaton inte For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy