________________
उपदेश
॥१३१
-254-
भीकूरगमुकदृष्टान्तः शाहकोहनिग्गहिणाबासबकेवलन्नाणा ।
ईण तहय माईण । बालोवि एस गरुढ जो सुमहप्पा पसंतमई ॥ ६१ ॥ श्रासाइवि कामं मणे मणागपि नेव जो कुवि- सप्ततिका.
अम्हेहिं पावकम्मेहिं दूरपरिचत्तधम्महिं ॥६५॥ सोहणमतवसाणं पत्ताणं ताणमेवमुक्कोस । तत्थ चलण्डपि खणार कंवलनाणं समुप्पन्नं ॥ ६३ ॥ जह तेण खुडगेणवि मुणिणा गुपिणा पसंतवयमणा । निग्गहिन नण रोसो तह। अन्नेहिंपि कायबं ॥६५॥ तद्दितं दखूण सुछ परितुच्माणसा चउरो। जह ते खमगा जाया समुससियकेवखन्नाणा ॥६५॥ श्रन्नेवि तहा धन्ना कयपुन्ना उत्तरित्तु जवजसहिं । पावंति सिधिसुरकं सुन्निग्गहकोइनिग्गहियो ॥६६॥
॥इति क्रोधपरिहारोपरि श्रीकूरगमुकदृष्टान्तः॥ अथ मानपरिहारोपर्युपदेशमाहमहारिसीणं अरिणा समाणो, न आणियबो दिययम्मि माणो।।
धम्मं अहम् च वियाणमाणो, हुजा जणो जेण जडोवमाणो ॥ ३४ ॥ । व्याख्या-महान्तश्च ते झषयश्च महर्षयस्तेषां महर्षीणां शरिणा वैरिणा समानः सदृशः न द्यानेतब्यो हदये मानोडकारः धर्म च पुनरधर्म वि विशेषेण जानन जवेत् नरः येन मानेन जमोपमानः मूर्खसहशः माने मनस्यायाते सति
॥ ज्ञानवानप्यज्ञान एवं स्यादविनयशीखत्वादिति काच्यार्थः ॥ ३४
तपरि दृष्टान्तमाह-. श्रीमदशाईपुरपत्तनमस्ति चङ्ग, प्रोत्तुङ्गतीर्थकरचैत्यकृताजिषङ्गम् । मुक्काधिकः शुनकरः करटीव जपः, दोणीपति -
242
52-34
%
Jain Educaton inte
For Private & Personal use only
www.jainelibrary.org