SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ A%ARATARA यति तत्र दशार्णजयः॥१॥ दशार्णशैखे जिनराजवीरस्तत्रान्यदागाजविकायकीरः । तदाऽवनीशो वनपाखकेन, प्रवर्षितस्तीर्थकरागमेन ॥२॥ वैककृत्प्रीतमना नरेशः, पीगेस्थितोऽस्ताजिनिवेशखेशः। गत्वा ववन्दे प्रनुमेष सप्ताष्टक पदां संमुखमर्थिवता ॥३॥ स्वपीवमास्थाय पुनधुरीणस्तस्मै महद्दानमदादरीणः। ततः परं नक्तिसमुहसिष्णुश्चेतस्यदश्चिन्तितवान् विजिष्णुः॥४॥ वन्दिष्य एतं जिनपं तथा स्वः (श्वः), केनापि नावन्दि पतिर्यथा स्वः। ततः पुरं कारयति स्म सार्क, नानोत्सवैर्निश्युदयत्पताकम् ॥ ५॥ कृताट्टजूषं विमखैः पयोतिः, सुगन्धिनिः सिक्कमगण्यशोनि । पाश्चालिकातोरणचारुचञ्चन्मश्चातिमञ्चं मणिनिश्चितं च ॥६॥दंदह्यमानागरुधूमितानं, प्रज्वाच्यमानप्रसरत्सितान्त्रम् । गृहे गृहे निर्मितनव्यलास्यं, पुरं विनाति स्म गुणैरुपास्यम् ॥ ७॥ प्रातः शुजालकृतिशाखमानः, सामन्तमालासमुपास्यपानः । आरूढवानुत्कटगन्धनागं, सर्वहिनिर्मूर्तमिवांजनागम् ॥ ७॥ स्वरूपनिर्सितदेवतालिः, प्रत्येकमुच्चैः शिविकाश्रितानिः। अन्तःपुरीनिः सुकृतोद्यतालिः, समन्वितः पञ्चशतीमितानिः॥ ए॥ नृपोऽनुगचच्चतुरङ्गचक्रः, स निर्ययौ स्वावसथादवक्रः। जगत्तृणानं हृदि मन्यमानः, श्रीवीरपचन्दनसानिमानः॥१०॥वादित्रनृत्यादि विलोकमानः, पदे पदे बन्दिजिरीब्यमानः। मनोरथातीतधनं ददानः, श्रुताङ्गनामगावगीतगानः ॥ ११॥ दशानघोऽपि दशार्पशैलं, प्राप्तो खवङ्गक्रमुकाधिकैखम् । प्रोत्तीर्णवास्तत्र महागजेन्मस्कन्धोपरिष्टादसकौ नरेन्डः ॥१५॥ अन्तर्गतः समवस्त्यवनेस्विकृत्वः सष्टप्रदक्षिण उपासितगर्ववत्त्वः । नत्वाईतश्चरणतामरसे निविष्टः, स्थानं यथासमुचितं नृपतिः सदिष्टः॥१३॥ज्ञात्वा१वभागामिदिने. २ खकीयः. ३ उपासितं गर्ववत्त्वं येन सः. 243 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy