________________
सप्ततिब.
उपदेश- ॥१२॥
ऽस्य नावं हरिरान्तर, दध्यावहो श्रस्य मनः सरङ्गम् । जिनार्चनायां परमत्यजेयं, मानं वहन् सम्पति दृष्यतेऽयम् In १४॥ यथाप्यशेषैरसुरैः सुरेशैः, सर्वहिनिः सर्वबबैनरेशैः। पूज्यन्त एते युगपजिनेशाः, स्युः पूजिता नैव तथापि लेशात् ॥ १५॥ गुणैर्जिनाः स्युः पुनरप्रमेयाः, पूजा कृता स्यानविकैस्तु मेया । शक्त्याऽहमेतस्य ततो यतिष्ये, मानस्य मोक्षाय शुलं करिष्ये ॥ १६॥ श्रयो चतुःषष्टिसहस्रदन्तावलान् हरिजैनमताधिगन्ता। ऐरावणाख्यत्रिदशादलङ्गान्निमापयामास गिरीन्तुङ्गान् ॥ १७ ॥ एकत्र चैकत्र गजेऽधिलीना, मूर्धामनूतु पञ्चशती नवीना । युक्तोपरि बादशतिः समन्तात्, प्रत्येकमष्टाष्ट शिरस्सु दन्ताः॥१॥ जाताश्च वाप्योऽनुरदं तथाऽष्टौ, वाप्यांच वाप्यांकमलानि चाष्टौ । प्रत्येकमजोरुहि पत्रलई, मध्यस्थरैकर्णिकया सुखदम् ॥ १५ ॥ प्रासाद एकोऽजनि कर्णिकायां शचीयुगध्यास्त: हरिस्तकायाम् । ४ापनेष्वयं नाट्यविधि नवेषु, प्रत्येकमालोकयति स्म तेषु ॥ २०॥ स्वाराज्यलदम्या च सुपर्वराजस्तान्यपाऽपश्चिमतीर्थ
राजः। कर्तुं नमस्यां समुपेयिवानक्लेदाद्दशााख्यगिराववानः ॥ २१॥ प्रदक्षिणीकृत्य जिनं गिरीन्ने, गजोपरिस्थे प्रणमत्यपीन्छ । गजाग्रिमांही नुवि तत्र मग्नौ, यतोऽम्बुसिक्तानुवीव लग्नौ ॥ २२ ॥ तीर्थ गजाग्रपदकं तत एव जातं, मापोऽय तं हरिमवेक्ष्य नवधिजातम् । चिन्तामिमां हृदि चकार हरेर्यदाहो, स्त्रैणं रमाबलमनुत्तररूपमाहो ॥ १३ ॥ ही कृपमएडूक श्वात्र गर्व, धृत्वाऽऽसदं खाघवमत्यखर्वम् । ततोऽनयाऽनर्थसमूहका , कृतं ममोत्तमधर्महत्या ॥२४॥ ध्यात्वेति सद्बुधिरिव प्रवासान् , स पञ्चनिर्मुष्टिनिरात्मवालान् । क्षणात्समुत्खाय चरित्रनारं, समाददेऽहन्निकटेऽनिवा१ अन्यान् सर्वजीवान् पातीति अन्यपः अन्यपश्चासावपश्चिमतीर्थराट्चान्यपापश्चिमतीर्थराट् तस्य. २ भक्त्याः
2५५
AMMAAXCXX.AAS
55485
॥१
॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org