________________
AST
रम् ॥ २५ ॥ श्रयो जितमन्य इतप्रमोदः, प्रोचे प्रणम्यामरनायकोऽदः । राजर्षिमेतं त्वमिहासि धन्यः, संपूरितात्मीयगुरुपतिज्ञः॥२६॥जगाम संस्तूय सहस्रनेत्रः,पुनः पुनस्तं मरुदाखयेऽत्र क्रमेण कर्मक्ष्यतोऽपवर्ग,राजर्षिरप्याप चतुर्थवर्गम्॥२॥
॥इति श्रीदशानघकया। अब मायापायसत्कं काव्यमाहसुसाहुवग्गस्स मणे श्रमाया, निसेहियवा सययंपि माया।
समग्गलोयाणवि जा विमायासमा समुप्पाश्यसुप्पमाया ॥ ३५ ॥ व्याख्या-सुष्टु शोजनाश्च ते साधवश्च सुसाधवस्तेषां मनसि श्रमाता न स्थितिमाप्ता तैर्मनसि न धृता। निषेधयितव्या प्रतिषेध्या सा सततमपि सदैव समस्तलोकानामपि या विमातृसमा सपत्नीमातृतुट्या किंजूता सा ? समुत्पादितः सुतरामतिशयेन प्रमादो मुखव्यतिकरो यया सा तद्रूपा ति काव्यार्थः॥३५॥ साधुना माया न कार्या श्रयं परमार्थःनिश्चयधर्मेण जाव्यम् ॥
अथ खोजविक्षोजकृत्काव्यमाहजेणं जवे बंधुजणे विरोहो, विवए रऊधणम्मि मोहो। जो जंपि पावतरुप्परोहो, न सेवियत्रो विसमो स खोहो ॥ ३६ ॥
245
Newk%A4%
Jain Education Intensions
For Private & Personal Use Only
___www.jainelibrary.org