________________
उपदेश
॥ १२३ ॥
ब्याख्या --येन जवेत् बन्धुजने सगीन ( स्वजन ) वर्गे विरोधो विग्रहः, अथ च विवर्धते राज्ये धने च मोहः स्नेहः, | यश्च जपितो जगवद्भिस्तीर्थकरैः पापतरोः पापवृक्षस्य ( प्ररोहः ) अङ्कुरः, न सेवितव्यः विषमः स खोजः विशेषतः सा* धूनां निखोजतव श्रेयसीति काव्यतात्पर्य ॥ ३६ ॥ क्रोधमानोपरि ज्ञातयं पूर्वमुक्तं । श्रथ पुनरेकत्रैव दृष्टान्ते कषायचतुष्कमुप्राव्यत बखिराजचरित्रानुगतमित्यर्थः । जयवं एस जीवो कोहाईदि कई रोल विकाइ ? जयवं समाइसइ
Jain Education International
सो संसारियजीवोपयकालं नमित्त जवमने । पुलोदयप्पसाया मणुस्स खित्तम्मि वरगामे ॥ १ ॥ जिदासो जिदासो सिठी दिछी सो मया (ए) सहि । तद्दुहियत्तं पत्तो नामं लई जिएसिरिति ॥ २ ॥ सम्मदंसणवासियमस्स कुटुंबं समग्गमवि श्रत्थि । चंदणतरुसंसग्गी सुवासियं कुणइ सबवणं ॥ ३ ॥ नियपरियणाणुरूवायारवई जिए सिरी वि संजाया । परिणीया जोगपुर दिए सा विमलसकेए ॥ ४ ॥ तग्गेहे सा जिणवरधम्मं सम्मं करेइ गुरुपाए । वंदर निसुइ धम्मं गुरूण पासे गुणावासे ॥ ५ ॥ संजाया से पुत्ती कुटुंबवत्तणं समणुपत्ता । जिसुवि विषी परिपीट धण सिरिं कन्नं ॥ ६ ॥ इतो विभत्तो मोहनूवई गयवरेण दोसेए । मह जिघबंधवेणं नामेां रागकेसरिणा ॥ ७ ॥ तायस्स चित्ततोसो ते कर्ज जूरिजवनमारुण । तलडुजातस्स महमा विससियं पिछह खाऊं ॥ ८ ॥ युग्मम् ॥ इय उल्लविरो पण मिय पाए पियो तनुं स निजा । सामरिसो जिए सिरिांतियम्मि तस्संनिहाय ॥ ए ॥ सा नियबहूए उवरिं संपन्ना बहु दोसरोसिला । दिघाएवि हु दिछीइ तीइ सा जलइ जखणोब ॥ १० ॥ पजलयंपि हु पुछा रुघा धिद्या जणे गाली । न हु किंपि विवइ य तहा जाय जोयणावसरे ॥ ११ ॥ केवलमेई तहा अक्कोसे देइ नेइ संतावं । श्रहण मत्थयम्मि
2.46
For Private & Personal Use Only
सप्ततिका.
॥ १२३ ॥
www.jainelibrary.org