________________
SANGR523435
सोऽवादीजदगीः काकन्दीवास्यहं वणिक्तनयः । स्फुटितप्रवहणमागामहमिह संवीक्षितः सुर्या ॥ २६ ॥ रमितं तया मया सह खब्वपराधेऽपि कुपितवत्येषा । कर्तिकया नित्त्वाङ्गं शूखायामस्म्यहं दत्तः॥२७॥ एवमनेके लोकाः शोकान्धौ पातितास्तया देव्या । कः कामिन्या वशगः कष्टमनिष्टं प्रपन्नो नो ॥२०॥ तघाक्याकर्षनतः प्रोद्भूतात्यन्तनीतिकम्प्राङ्गौ । तं प्रत्याख्यातस्तौ चिन्तासंतापसंग्रस्तौ ॥ ए॥ त्वघदहो आवामपि तया महामायया गृहे नीतौ।तिष्ठावो निगृहीताविव का गतिरावयोर्नवित्रीनोः॥३०॥ शृणुयान्नान्यो हि यथा तथा पुमानुक्तवान् वचः शनकैः । युवयोरपि पुरवस्था नूनं संजाव्यते मघत् ॥३१॥ तस्माद्दीनमनस्कान्यामाच्यामुक्तमार्त्तिवर्जिन्याम् । श्रस्मन्मरणत्राणोपायं दर्शय दयामय जोः॥३॥ करुणापरिपूर्णमनाः स ना समाचष्ट कष्टगः स्पष्टम् । एकोऽस्ति जीवितव्योपायः कायस्य चेत् क्रियते ॥ ३३ ॥ इह पूर्वदिशारामेऽत्यजिरामे सेलकाहयो यक्षः। स तुरङ्गरूपधारी परोपकारी सदाऽप्यास्ते ॥ ३४॥ पूर्णमावास्यायामष्टम्यामथ चतुर्दशीदिवसे । श्रागत्य वक्ति स नृशं के पथिकमवामि तारयाम्यहकम् ॥ ३५॥ अस्माँस्तारय पालय निर्नाथान् देशपुरपरिज्रष्टान् । स करिष्यति वस्तूर्ण मनोरथापूरणं निखिलम् ॥ ३६ ।। विषयासक्तेन मया तचनं नहि कृतं सुकृतगम्यम् । न जवयां श्रुतविन्या प्रमादपरता विधातव्या ॥३७॥ स्वीकृत्यैतस्य गिरं पुरन्तकुःखातिततिघनवृष्टिम् । व्यावृत्य ततस्तत्रागत्य वने स्नानमाधाय ॥३०॥
१ पुरुषः.२ पूर्णया सहितामाग्रस्या तस्साम्. 65
करवटा
"सपनवृष्टिमान नवच्या पूर्ण मनो
Jain Education International
For Private & Personal use only
www.jainelibrary.org