SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. ॥३ ॥ RSSॐॐॐॐ संजरे निहींका निर्जीका देहपुजखानशुजान् । देव्यनयोरस्तदयोदारस्फारोरुशृङ्गारा ॥१३॥ अमृतमयरसफखानामानीयाहारमेतयोदत्ते । तुझेच कामजोगानजिरामानिष्टसंयोगान् ॥१४॥ साऽय तयोरित्यवदत्कदाचिदतिसोन्मदाऽमरी क्रूरा । गन्तव्यं मम खवणोदधौ सुधानुग्वरादेशात् ॥ १५॥ सुस्थितसुरेण साई तृणकचवरकाष्ठखएममृतकाद्यम् । संशोध्योदधिमध्यात् कृत्वस्त्रिःसप्त वेगेन ॥१६॥ यावदहमिहायामि स्थातव्यं तावदत्र हि युवान्याम् । चिन्ता कापि न कार्या धार्या चित्तेऽधृति व ॥१७॥ यदि दिन स्फुरति रतिः स्थितिजाजोरत्र मामकीनगृहे । तत्पूर्वदिगुद्याने तथोत्तरे पश्चिमारामे ॥१०॥ प्रावएमुख्यमृतुष्यमेकैकस्मिन्निहास्ति नित्यमहो। धान्यामुत्तीर्यातस्तत्र स्वैरं विहर्त्तव्यम् ॥ १॥ न पुनर्दक्षिणदिग्वनजूलागे सर्वथाऽपि गन्तव्यम् । यदहो तत्रास्ति महानयङ्करो विषधरो विषमः॥२०॥ तावपि तथैव तमिरमङ्गीकुरुतः कृतान्तजीत्येव । सैवमुदीर्य जगाम क्षणतः क्षणदेव रविबिम्बात् ॥ १॥ प्रतिषिधावप्येतौ रममाणौ रम्यविपिनवीथीषु । दक्षिणदिग्वनमारात्समीयतुर्वीक्षणोत्कमती ॥२॥ यावत्तन्मध्यनुवं प्राप्तौ जुर्गन्धदूषितघ्राणौ । तावत्करुणस्वरपरनरमेकमपश्यतां तत्र ॥१३॥ प्रेतवनस्थितशखाजिनाङ्गमिमं महाविलापपरम् । संप्रेक्ष्य चास्थिपूरं परितस्तौ बियतुः सुतराम् ॥ ४॥ तत्पार्धात्पप्रचतुरेतौ पूतैकमानसौ प्रायः। कोऽसि त्वं केनात्रानीतोऽसि कथं च पुरवस्थः ॥२५॥ १ कृत्वः उत्तरपदे यस्पेतिकृत्वा मध्यमपदलोपी समासः त्रिःसप्तपदेन सह कर्त्तव्यः । 64 NAMASASARAMAGAR वनमारात्समीणदेव रविवि । तावक ॥३३॥ Jain Education inte For Private & Personal Use Only Hijainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy