SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ RSASARAS अब विरकरकचित्तानां सुखदुःखफखाविर्जावकः स्पष्टीक्रियते दृष्टान्तो जिनपाखितजिनरक्षितसत्कामधुराम्लोवृतपम्पा पुर्जनजातौ सदा निरनुकम्पा । शत्रुजननिष्पकम्पा चम्पा नानाऽस्ति वरनगरी॥१॥ सजानहदयानन्दी माकन्दी तत्र वर्तते श्रेष्ठी। जिनपालितजिनरक्षितनामानौ तत्सुतौ जातौ ॥२॥ नानान्यापारपरावपरापरकार्यखन्धचातुर्यो । तावेकादशवारानवगाह्येतौ सुखालावधिम् ॥३॥ जूयोऽपि तौ प्रचेखतुरात्मीयसगीनवारितावपि हि । प्रवहणमापूर्य बहुप्रकारवस्तूत्करैः सुतराम् ॥४॥ याववासनिधिमध्ये प्रजूतनूजागमागतावेतौ । प्रबलाशंगप्रयोगात्तावत्स्फुटमस्फुटत् पोतः॥५॥ पुण्यादवाप्तफसको जखधेरुपकएमाप्तवन्तौ तौ । उत्तीर्य प्रचुरपयःपूरं दूरं स्थितौ विपदः॥६॥ कथमपि रमदीपं प्राप्याश्नीतः पचेखिमफलानि । मुःखादीनमनस्कौ वृक्षलायां निवाते ॥७॥ तावासदीपाधिष्ठात्री दुषमानसा देवी। तत्राप पापमुर्तिः प्रत्यदेवोरुखगकरा ॥७॥ दृष्ट्वा दृष्ट्वा हृष्टा तौ पापिष्ठा मुखे स्फुट मिष्टा । श्राचष्टेति निकृष्टा सा जोगान् मया जजेता जोः॥ए॥ दात्रेण शीर्षवकिस नो चेन्निशितासिनाऽमुना ह्यधुना । युवयोमस्तकयुग्म हगनिमेषाल्लुनिष्यामि ॥१०॥ जीत्या कम्प्रवपुामान्यामन्यागताङ्गितुल्यान्याम् । प्रतिपेदे तवचनं मृत्युजयं सर्वतोऽप्यधिकम् ॥ ११॥ उदिप्य क्षणमात्रेणेषा रोपारुणेक्षिणी प्रायः। तावानिन्ये सुवने निजे महापातकोनवने ॥१२॥ १ माशुगो वायुः. २ तृणामवत् . 63 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy