SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ * उपदेश सप्ततिका. ॥३३॥ -%AA%%ACAAAAAECE श्रादाय धवलकमलान्याजग्मतुरेतकौ हि यगृहे । पूजोद्युक्तमनस्कावमनस्कावङ्गनासङ्गे ॥ ३ए॥ अन्यर्य नूरिजक्त्या नवनवयुक्त्युनवादजिष्टुत्य । इति विज्ञप्तिमकाष्टमिनिष्टकष्टोनवानीतौ ॥४॥ त्वं यक्ष रक्षकोऽसि प्रत्यक्षः कल्पवृक्षवदाता । त्राता प्राणिगणानामाानामाश्रयस्थानम् ॥१॥ एवं विज्ञप्तः सन् तुष्टः सुष्टुतऽपरि यदेशः। जक्त्या न हि कस्तुष्यति रुष्यति न हि कः परुषवाचा ॥४॥ प्रोवाच वाचमनयोविनयोद्यतचेतसोरसौ सुमनाः। के तारयामि के पालयामि किख साध्वसाकुखितम् ॥४३॥ अब्रूतामेतौ तं कारुणिकशिरोमणे ! महायद ! । वैदेशिकावशरणावावां तारय तथा रक्ष ॥४॥ यदेणाख्यायि तदा सर्वमिदं सुस्थतां नयिष्येऽहम् । सुदृढतया मत्पृष्ठारूढान्यां खलु जवां जोः॥४५॥ तस्या मायाविन्या मानिन्याः केटके समेतायाः। न हि शृङ्गारोदारा रूपरमा खोकनीया नोः॥४६॥ तजीरप्यतिमधुरा स्मरानुरागप्ररोहसंजननी । न मनाकर्णे कार्या कटुकाऽपि न मानसे धार्या ॥४॥ यद्यनुरागवशंवदहदयत्वं जातमेत/परिष्टात् । कथमपि युवयोस्त_हमुबाक्ष्य निजोरुपृष्ठतटात् ॥ ४॥ हेप्स्याम्यन्तर्जखधेरथ यदि समजावतां समालम्ब्य । स्थास्यत उन्नतपदवीं तधुवयोरर्पयिष्यामि ॥४ए॥युम्मम् ॥ प्रतिपेदाते तावपि तमुक्तमत्यादरात्तथेत्युक्त्वा । हृदयान्निवर्त्य राग तस्थतुरेकाग्रतरचित्तौ ॥५०॥ वत्रान्तरे तुरङ्गमरूपं निर्माय, ऊटिति निर्मायः। तावधिरोप्य कुमारौ वियदध्वनि संप्रतस्थेऽसौ ॥१॥ १ उपेक्येत्सर्वः.२ मकन्तौ कर्तृपदं. 66 AXISSASIGA ३३॥ Jain Educate For Private & Personal use only G ainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy