SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ CAUSAMARCH पवमानजयनगत्या सत्याधारः प्रयात्यसौ यावत् । तावत्समाजगाम व्यन्तर्यात्मीयधवखगृहे ॥ ५॥ स्वस्थापि तौ वृषस्यन्ती तत्रैतौ दृशा ह्यपश्यन्ती। विषसाद हदि नितान्तं कुत्र गतौ वश्चयित्वा तौ ॥ ५३॥ तावदवधिप्रयोगादवगतसम्यक्तदीयकसतत्त्वा । श्रागत्य खवएजखधावेषा तत्केटकेऽधावत् ॥ ५४॥ स्थित्वेयन्तं कालं मत्सद्मनि लोगजमिनुजूय । कथममिखित्वा चखितावहो लवन्तौ महाधूतौ ॥ ५५ ॥ निर्मुच्यैनं वश्चकमश्वीजूतं कृतान्तमिव नूतम् । मामाश्रित्य पुनर्लोस्तथैव सुखिनौ युवा जवतम् ॥ २६॥ नो चेन्निशितेनतेनैव कृपाणेन पातयिष्यामि । मस्तकयोयुगसमिदं प्रबलं कूष्माएमफखवदलम् ॥ २७॥ इत्याधुदग्रवचनैर्न दुब्धौ तशुणेष्वपि न लुब्धौ । प्रबखैरप्यनवनरैर्न सह्यव (वि)न्ध्याचलौ चखतः ॥ १० ॥ निरुपमरूपवती सा ह्यगण्यखावण्यमङ्गमादधती। शृङ्गारोदारगिरं जजप सङ्कटपजन्मवशात् ॥ एए॥ हा कथमनाथिकाऽहं दुस्सहविरहाग्निदाहसंतप्ता । श्रशरण्यारण्यगता हरिणीवाहं भ्रमिष्यामि ॥६॥ मुक्त्वा मामनुरक्तामबलामेकान्तकान्तकमनीयाम् । प्राप्तौ पथिकावस्थामस्थानोद्यानसन्मानौ ॥६१॥ न कदाचिनो जवतोरपराधः क्रोधतः कृतः कोऽपि । हेतोः कस्माद्रुष्टौ सन्तुष्टौ पश्यतोऽनिमुखम् ॥ ६॥ सौवाङ्गसङ्गसखिलासेकादेकान्तशैत्यसमुपेतम् । विरहार्जितप्तमङ्गं मदीयमेतत्प्रकुर्वाताम् ॥ ६३ ॥ इत्यादीन्यपि जणितान्यवगणयित्वा न वै विलोकयतः । एतस्या श्रपि सन्मुखमेतौ यावत्सुदृढहदयौ ॥६५॥ १कामार्य पश्यन्ती. २ कामवशात्. ३ हीनवळयक्षरूपस्थानोचतसन्मानौ. १ मवन्ती. 62 कलर Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy