SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ छपदेश सप्ततिका. ॥३४॥ ॐॐॐॐॐॐॐॐ श्रवबुध्यावधिबोधात्सविरोधादीतमानसक्रोधा। मघचष बलिष्यति जिनरक्षित इत्यवश्यतया ॥६५॥ प्रावर्तत सा वक्तं युक्तं किमदस्तवाप्यहो कर्तुम् । जिनरक्षित! दशिरोमणे! कथं गणयसि तृणाय ॥६६॥ जिनपातितोपरिष्टादिष्टा वाञ्छा कदापि मे नासीत् । हृदयाजीष्टस्तु जवानेवाधिक्येन तत्त्वतया ॥६७॥ जिनपतितः कदाचिद्यदिन वदति रुष्टधीर्मया सार्धम् । तव पुनरेतन्मौनावलम्बनं नैव युक्तमहो ॥६॥ त्वहिरहे मम हृदयं निर्दय ! संस्फुटति नृतसरोवरवत् । तत्प्रीतिपाखिकरणाधारय वारय विषादनरन् ॥ ६ए॥ नाहं त्वया विरहिता हितानि मन्ये वनानि गेहानि । हानिरियं महती ते यन्मामपहाय यासि रताम् ॥१०॥ चरणरणन्मञ्जीरा हीरादपि मधुरवादिनी वदने । तपरि ववर्ष हर्षा त्रिदशी सौवर्णकुसुमजरम् ॥ १॥ उत्कर्षतया स तया समुदीरितवाक्यमादराच्छृण्वन् । विद्यः स्मरशरनिकरैः स्मरैंस्तदीयाङ्गरूपगुणान् ॥ ७॥ तस्या मायाविन्या विज्ञानममानमङ्गजं ध्यायन् । विस्मारयन् समस्तं शूलादत्ताङ्गिगी प्रसरम् ॥ ३॥ प्रथमरतास्वादसुखोन्मुखीजवनिर्जयत्वमाश्रित्य । सेखगयाख्यातं विषव विषम समवधूय ॥४॥ शानाय सुरजिगन्धान प्राणप्रियकारिणस्तथारूपान् । जिनरहितः प्रपश्यति तदनिमुखं विमुखसुकृतौषः ॥ ॥ चतुर्जिः कसापकम् ॥ विषयामिषलवलुब्ध स्तब्ध स्वन्त्रातृमोहनिर्मुक्तम् । अवगत्य सेलकाख्यस्तमपातयदम्बुधौ पृष्ठात् ॥१६॥ निपतन्तं गगनतवात् प्रवृधकोपानला बखादमरी। निःसंशयं मृतस्त्वं प्रपखाय्य व्रजसि रे दास ! ॥७॥ 68 CHAKAARIABARSA ॥३४॥ Jain Education Inte For Private & Personal use only .law.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy