________________
AARAK
श्रुत्या श्रुताऽपि नाहं दृष्ट्या दृष्टापि दुष्ट ! पापिष्ठ । नुक्त्वाऽजीष्टसुखानि प्रपष्टवानस्यथो धृष्ट ॥१०॥ प्रलपन्तीति सुनिष्ठुरमम्बरदेशादधत्त निपतन्तम् । तीदणक्षुरप्रधाराग्रेण बिजेदास्य सर्वाङ्गम् ॥ ए॥ तदनन्तरं शरीरं निशितकृपाणेन खएमशः कृत्वा । प्रददौ दिग्देवीन्यो बखिमस्यासावनायासात् ॥०॥ कुर्वाणा कलकलरवमतिनैरवनैरवीव सुर्येषा । खोजयितुं जिनपालितमगात्तुरङ्गाग्रतस्तूर्णम् ॥ १॥ सोऽप्येकाग्रमनाः सन् सेलकमात्मीयसवयसं जानन् । देवीं स्ववैरिणीमिव मन्वानोऽखड्यन्मार्गम् ॥ ३॥ संप्राप्य पुरी चम्पामनुकम्पापूर्णमानसो यहः । स्वगृहे मुमोच चैनं कुशलेन स्वट्पकालेन ॥३॥ मातापित्रोरने निजानुजव्यतिकरं प्ररूपयति । अम्रप्रपातपूर्व तावपि कुरुतोऽस्य मृत्युविधिम् ॥ ४ ॥ जिनपालितः कदापि हि सरुसंयोगमाप्य निष्पापः। दीक्षा कक्षीचके वक्रेतरनिर्मदस्वान्तः॥५॥ सम्यगधीत्यैकादशसङ्ख्यान्यङ्गान्यनङ्गनिःसङ्गः । व्रतमुररीकृत्य चिरं घिसागरायुः सुरः समजूत् ॥६॥ सौधर्मादायुःदयमेत्य विदेहेऽवतारमासाद्य । चारित्रं सुचरित्वा स सिधिमुपयास्यति प्राज्ञः॥७॥ अत्रायमुपनयः खलु विज्ञेयः प्राणिनिमहाप्राज्ञैः। श्रात्मप्रबोधहेतोवैराग्यविकाशनार्थ च ॥ ॥
अत्रार्थे सिधान्तगाथाःजह रयणदीवदेवी तह इत्थं अविरई महापावा । जह खाइत्थी वणिया तह सुहकामा ऽहं जीवा ॥ ए॥ जह तेहिं नीएहिं दिछो श्राघायममखे पुरिसो । संसारपुरकन्नीया पासंति तहेव धम्मकहं ॥ ए० ॥
ॐ4%AEXAM
- Jain Education international
For Private & Personal Use Only
www.jainelibrary.org