SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ सपदेश सप्ततिका. जह तेण तेसि कहिया देवी पुरकाण कारणं घोरं । तत्तो च्चिय नित्थारो सेखगजस्काउन य श्रन्नो॥ ए१॥ तह धम्मकहो जवाण साहए दिच्चविरयसहावो । सयलहहेजजूया विसयअविरशत्ति जीवाणं ॥ ए॥ सत्ताण उहत्ताणं सरणं चरणं जिणिंदपन्नत्तं । आणंदरूवनिबाणसाइणं तह य देसे ॥ ए३ ॥ जह तेसिं तरियबो रुद्दसमुद्दो तहेव संसारो। जह तेसि सगिहगमणं निवाणगमो तहा इत्य ॥ ए॥ जह सेखगपिन जो देवी मोहियमई । सावयसहस्सपउरम्मि सायरे पाविळ निहषं ॥ ए५॥ तह अविरईश नमि चरणजुङ सुरकसावयाइने । निवर अपारसंसारसायरे दारुणसरूवे॥६॥ जह देवीधरकोहो पत्तो समण जीवियसुहाई। तह चरणविन साहू अस्कोहो जाइ निवाणं ॥ ए॥ ॥ति जिनपाखितजिनरहितदृष्टान्तः॥ अथैव ये कुर्वन्ति ते संसारपारगामिनः कथं स्युरेतापरि सप्तमं काव्यमाह । पूर्वकाव्ये सरागनीरागतोपरि दोषगुणाबुदाहृतौ, तदपि सरागत्वं परिग्रहमूलं, परिग्रहस्तु प्रतिषेधुमशक्यः, तघर्जकाः संसारकान्तारपारं प्रामुयुः, इत्येतदर्थसूचकं काव्यमाह परिग्गहारजजरं करंति, श्रदत्तमन्नस्स धणं हरति । धम्म जिणुचं न समायरंति, नवनवं ते कहमुत्तरंति ॥७॥ व्याख्या-ये नराः परिग्रहारम्नजरं कुर्वन्ति, परि समन्तात् गृह्यते इति परिग्रहः, श्रारम्नणमारम्नः, परिपहचार 70 Jain Education Intematon For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy