________________
म्नश्च तयोर्जरस्तं, परिग्रहमन्तरेण आरम्नो न स्यात्, आरम्नमन्तरेण परिग्रहोऽपि न स्यात्, प्योरपि पापमूलत्वमावेदितं तं ये नराः कर्तारः तथाऽदत्तमवितीर्णमन्यस्य परस्य धनं स्वर्णरूप्यादि हरन्ति चोरयन्ति, एवमपि कृत्वा यदि जिनोकं धर्ममाश्रयन्ते तदा सिद्धिसौंधाधिवासलाखसाः संजायन्त एव, नास्त्यत्र सन्देहः । चिल्लातिपुत्रदृढप्रहारिप्रभृतयोsनेके प्रबुद्धाः श्रूयन्ते । अथ च ये परिग्रहारम्भपराः परधनस्य पश्यतोहरा छापि भूत्वा धर्म जिनोक्तं न समाचरन्ति । जवनं जवः संसारः स एवार्णवस्तं कथं ते उत्प्राबट्टयेन तरन्तीत्यर्थः । श्रथ तात्त्विकोऽर्थः गृहिणः प्रभूतं परिग्रहं प्रगु एयन्ति तथा परकीयान्यपि वस्तूनि कर्मवशात्स्वी कुर्वन्ति । प्रान्ते चेजिनोदितं धर्मं कुर्युस्तदा जवानोधेः पारं खनेयुः ( रन्) एवेति काव्यार्थः ॥
Jain Education International
छात्रायें शशिशूरदृष्टान्तः—
नयर म्मि खियिनामे सच्चायफलदलारामे । सोइंततुंगधामे दूरुप्रियवेरिसंगामे ॥ १ ॥ ससिसूरनामधिका तत्थ 5वे जायरो परिवसंति । रायजुवरायनूया आणुकंपिणोपायं ॥ २ ॥ सूरो सूरसहावो इहपरजवियम्मि सयलकामि । दोसाणंदियचित्तो ससी ससिबुलकलंको ॥ ३ ॥ सूरो तहाविहाणं श्रेराणं निसुऊिण उवसं । पब निरव परिवन्नो पावनिधिन्नो ॥ ४ ॥ पत्तो गीयत्थतं निग्गंथत्तम्मि निचलम्मि विजे । नियमाबोणत्थं संपत्तो तत्थ सत्थरुई ॥ ५ ॥ जायावि वंदत्थं समागर्ज परियषेण समयुग । मिचमदुरस्करवाणीइ उवएसं देइ सूरमुणी ॥
६ ॥
71
For Private & Personal Use Only
www.jainelibrary.org