________________
उपदेश
5456
CAE%
सप्ततिका.
॥३६॥
****
राय श्मा रायसिरी चवखा चवयुव इत्यिकन्नुछ । पिप्पलपत्तुब तहा जोबणरूवारिधी ॥७॥ जंदीसइ पच्चूसे तं मन्नएहे न तारिसावत्यं । श्रन्नारिस निसाए न एगवत्था पयत्याणं ॥७॥ जरजबारया य जया जाया जाया तया न मन्नति । तणुयं पि तणं व जणं अवमन्नती तबयणं । ए जस्सत्थे बहु अत्थं श्रजा (क्रि) णसि घणेहि पावकम्मेहिं । जूरिपरिग्गहपूरं दूरं धम्म पमुत्तूणं ॥१०॥ जीवियमेयमसासयमवस्समवणीस मुणसु मणमने । अन्नस्स हरसि धणधन्नपुन्नदेसाश्यं कह णु ॥ ११ ॥
चाइ बहुविहेहिं हिवएसेहिं बोहिले एसो।न दु पमिवुन सुन सुक्षेण कुतो य इंगालो ॥१॥ काऊणं कारणं घपजीविघायमायईविरसं । आमिसमसिऊण तणुं पोसित्ता मझापाषणं ॥१३॥ नरयगईपाउग्गं उग्गं कम्मं समझिाणेऊएं । कालकमेण मरिलं रयणप्पहनार जाउँ ॥१४॥ श्रद सादु सूरनामो कामोयहिसोसणे अगस्थिसमो। निरवङ पबज परिपालिय वाखियप्पमणो ॥ १५॥ संखेहणाविहीए अणसणमाराहिऊण पळते । सोहम्मकप्पवासी जासुरबोंदी सुरो जाउं ॥ १६॥ उहीपलंजणेणं नियत्नायरमाश्माइ पुढवीए । उप्पन्नं जाणिय तस्कषण घणवेयणान्नं ॥ १७॥ यणजेयणतामणदसणुप्पामणपमुरकरकेहिं । अविहुरियंगुवंगं अणुकंपाए समागम्म ॥१०॥ सूरो जास नाउय श्राऊकम्मं तया नरयजुग्गं । तुमए बर्ड सुदढं तेणेरिसवेयणो जा ॥१॥ सामन्नमसामन्नं मए पुणो पाखियं महापुन्नं । तेणम्हि थई पत्तो तियसोचियरिधिवित्थारं ॥१०॥
72
ERCRAF%******
**65
ICChainelibrary.org
For Private & Personal Use Only
Jain Education in