________________
सेविज सबन्नुमयं विसालं, पाखिज सील पुण सबकावं ।
न दिऊए कस्स वि कूमश्रालं, बिंदिज एवं जवपुरकजालं ॥२॥ व्याख्या-हितोपदेशक्रमश्चायम् सेवेत आश्रयेत सर्वज्ञमतं सर्व नूतनवनाविवस्तुतत्त्वजातं जानन्ति व्यपर्यायात्मकतयेति सर्वज्ञास्तेषां मतं शासनं सर्वज्ञमतं । किंजूतं तत्? विशालं विस्तीर्ण वि विशेषेण सर्वान्यशासनेच्यः सर्वोत्कृष्टतया शाखते शोजत इति वा विशालं । न हि सर्वविवासनसमुपासनप्रधानधनप्रवर्धनमन्तरेणासङ्ख्यातमुःखजातप्रपातकपातकसंघातजनितात्यन्तदौर्गत्यरौपदारियोपत्रवप्रयः कदाचित्संपनीपद्यते । न हि रत्नाकरसेवनं वापि निष्फलं । तथा पालयेहीलं सर्वकालं निरन्तरं, अर्हन्मतोपास्तरेतदेवाविकलं फलं, यत् साधुतिः श्रा, श्रशोद्वन्धुरतया सर्वदा सुशीलवत्तया स्थीयते, न पुनर्निश्चलनिर्मलशीखशैथिल्यमाजियते, “अद्यात्मा मुत्कलोऽस्तु कटवे पुनर्नियमकष्टानुष्ठानादि पालयिष्यते” नैवं कदाचिच्चेतसि चिन्तनीयं चेतनावनिः। दृढधर्मिणामिदमेवा विकलं जीवितव्यफलं, यत्स्वकीयशीलं निष्कलङ्कतया पाध्यते रोहिण्यादिवत् । तथा च "न दिए त्ति" न दीयते कस्यापि कूर्म पालं कूटकलङ्कति संटङ्कः । एवं क्रियमाणे जवपुःखजालं बिन्धात्, जन्तुरित्यनुकोऽपि कर्ताध्याहर्त्तव्यः। जवनं नवः संसारस्तस्य सुःखमेव जाखमिव जालं, यथा जालान्तःपतितः शफरः सुतरां मुःखी स्यात् , तद्धि विश्विद्य यदा बहिनियति तदैव सुखी नान्यथा, तथैष जन्तुर्नवजालनिर्दखने कृत एव सौख्यनाक्, न चेतरथा वृथाकट्पानड्पविकल्पाकुलप्रबलाबजावप्रायान्यमतोपासनप्रयासैरिति । अनेन श्रीजिनमताराधनशिक्षाप्रधान जन्तोरात्यन्तिकानन्तसातजातसंपादनं प्रोकं । तथा चोत्तरो
www.jainelibrary.org
Jain Education
temational
For Private & Personal use only