________________
उपदेश-
सप्ततिका.
जखजखधरमधुरतरवाण्या योजनावधिविस्तारिण्या सधर्ममाख्याति, न च व्याजव्ययोर्विषये किश्चिविशेषमाधत्ते । सायं, नगवानविशेषवानेव धर्मोपदेष्टा मस्येतदेव (व) मन्तरमजनिष्ट-ये जव्या जीवास्त एवाईत्समुपदिष्टसर्वान्यधर्मगरिष्ठविशिष्टनिःश्रेयससौख्यसाधनपटिष्ठजीवरक्षणाद्यलहितोपदेशसमाकर्णनाधिकारिणः । तदनु च यथातथश्रेयःपुरीपथानुसारिणः समयसमवायप्रतिपादितपवित्रचारित्रक्रियाकखापकारिणः । तथा ये चालव्यास्ते सम्यक श्रुतेऽपि श्रीमदाईते सर्वसत्त्वहिते श्रुतेऽपि नैकान्तेन रुचिधर्तारः । तथा च न सम्यक् तपःसंयमानुष्ठानानुष्ठातारः। ततस्तेऽईधर्मेऽनधिकृता एव प्राकृता श्व गौरवाहनागरिकव्यवहारे । ततस्तेषामुपेदैव श्रेयस्करी । यदि सर्वसत्त्वोपकारस्रष्टरि जगवत्यपि समुपदेष्टरि न ह्यमीषामन्तःकरणे समुपदेशवेशप्रवेशावकाशस्तदा तदीयप्राग्जवानन्त्यसंचितात्यन्तपुर्नेद्यावद्यानामेवान्त-| रायविस्फूर्जितं । न हि निर्दोषपोषस्य श्रीजिनेशस्य कश्चिद्दोषसंश्लेषः। यमुक्तं स्वोपझमेघघात्रिंशिकायां-"विश्वत्रातरि दातरि, त्वयि समायाते प्रयाते महा-जीष्मग्रीष्मजरे प्रवर्षति पयःपूरं घनप्रीतिदम् । दुःखात्रुष्यति यद्यवासकवनं पत्रत्रयाच्चाधिका, यवृधिन पलाशशाखिनि महत्तत्कर्मपुश्चेष्टितम् ॥१॥" श्रतः सुष्टुतं नव्यानामेव धर्मश्रवणामन्त्रणं । उक्तं च-"संक्रामन्ति सुखेन हि. निर्मखरने यथेन्पुरविकिरणाः । जव्यहृदये तथैव हि. विशन्ति धर्मोपदेशनराः ॥१॥" वह तीर्थकृतां पदाम्लो नत्वा हितोपदेशं कथयामि, जो जव्या यूयं शृणुतेति संटकः। इत्यमिन्द्रवजाबन्दोरूपप्रथमकाव्यार्थः।
॥२॥
Jain Education I
I
For Private & Personal use only
www.jainelibrary.org