________________
किं कृत्वा घरबारविन्दं नत्वा नमस्कृस्य परणावेवारविन्दं चरणारविन्दं । केषामिति साकाई वचनं स्यादतस्तीर्थकराणामिति प्रोकं, तीर्थ हिव्यजावजेदाद्विधाऽन्यधायि । तद्यथा-"दाहोपशमस्तृष्णाविछेदः क्षाखनं मखस्य यतः। अस्तिसृजिबक, तत एव अन्यतस्तीर्थम् ॥१॥सम्यग्दर्शनचरणज्ञानावाप्तिर्यतो नवेत् पुंसाम् । श्राचार्यात्प्रवचनतो,
वाप्येतनावतस्तीर्थम् ॥२॥" तथा व्यतीर्थ गङ्गापगाप्रयागादि, तत्र गतानां हि सत्त्वानां बाह्यमलप्रक्षाखनं तृष्णापहनोदश्च स्यात्, न पुनः कर्मकाबुष्यप्रक्ष्यः संपद्यते । लावतीर्थ तु सम्यग्ज्ञानचारित्रात्मकं, तदापन्नानां पुण्यात्मनामात्यान्तिकी जुष्टाष्टकर्ममतापगमरूपा सिद्धिः संजाघटीति । तदात्मकं तीर्थ कुर्वन्तीति तीर्थकरास्तेषां जूतजविष्यतावितीर्थकृतां पदाम्लोज प्रणम्य । किंजूतं तत् ! निःशेषाणि समस्तानि यानि मनुष्यस्वर्गापवर्गादिसौख्यानि तेषां कन्दो मूखकारणं, यथा कन्दाघनस्पतीनामुत्पत्तिः संपद्यते । तया जगवत्पदोपास्तिरेव समस्तसुखस्तोमस्य हेतुरिति युक्तमुक्तं । नीसेससुहाण कंद इत्यतस्तच्चरणप्रणमनमादौ श्रेयस्करं । ननु यमुक्कं मूढात्मापि सन्नहं हितोपदेशं वच्मि तत्कथं घटामटाव्यते? ये सर्वथा ययाजातास्तेषां धर्मोपदेशप्रयनसामर्थ्य व्यर्थमेव, ये तु स्वयंबुधास्त एव परप्रबोधसाधकाः स्युनोन्ये
ननिशाः। तन्न, किञ्चिन्मात्रं वेत्तृत्वं गुर्वनुग्रहान्मय्यप्यास्ते, परं तत्सदप्यसत्कटपं, सर्वज्ञत्वानावात्, सर्ववेत्ता तु नगवानेव न हि तत्परः कश्चिन्नरो विपश्चितावमामुयात् । न हि सहस्रकरमन्तरेण मणिप्रदीपादिविश्वविश्वजराजावजरावजासप्रागहल्यमन्यस्यतीति युक्तमुक्त गर्वापहारव्याहारोच्चारणं कवेः । श्रथ यदेवं व्याकृतं-"जो जव्या यूयं हितशिक्षा कदै कुर्वन्तु तदप्यसङ्गतं, यतो जगत्प्रनिर्विशेषशेमुषीकतया जव्याजव्यजीवपर्षसमई दई प्रावृट्समयसमुन्नमत्स-1
Jain Education International
For Private & Personal use only
www.jainelibrary.org