________________
सपदेश
सप्ततिका.
॥१॥
%ARRRRREE
नो वाचश्चतुरोचिता मम मुखे नो कौशलं पेशलं, किञ्चिच्चेतसि पाटवं न हि सदाचारे विचारेऽप्यहो। मौखयं रचयनिहास्मि यदहं धर्मोपदेशवखात्तचिन्तामणिकट्पसझुरुपदघन्धप्रसत्तेः फलम् ॥६॥ अज्ञानान्धितलोचना न हि जनाः संविते कुत्रचिन्मोक्षाध्वानममानमानविवशाः संसारकान्तारगाः। यावन्नो सुगुरूपदेशचतुराग्रण्यः समापद्यते, सत्यस्मिन्निह कौशलं सविपुलं पुर्बोधशाखाध्वनि ॥७॥ शह जव्यसत्त्वचेतःप्रतिबोधकृते प्रतन्यते मयका । स्वकृतोपदेशसप्ततिकायाः स्पष्टादरा टीका ॥on
इह हि नव्यजीवराजीवकाननसमुन्नासननव्यदिनकरदीधितितुल्याया अजङ्गसंवेगरणचङ्गसदिकुत्रपरंपरापरिवर्धननिमेखजलकुख्याया अगण्यगुणश्रेण्याधारजनमनोहारप्रसरत्पुण्यप्राग्जारप्रोत्तुङ्गशृङ्गमहाविहारशिरःपताकिकायाः श्रीउपदेशसप्ततिकाया वृत्तिर्विरच्यते । तस्थाच प्राकृतमयमिदमादिकाव्यं तद्यथा
तित्थंकराणं चरणारविंद, नमित्तु नीसेससुहाण कंदं ।
मूढो वि जासेमि हिउँवएस, सुषह जव्वा सुकयप्पवेसं ॥१॥ व्याख्या-अहो जच्या यूयं शृणुत, अहं हितोपदेश जापे कथयामि । किंनूतोऽहं ? मुग्धोऽपि मुह्यतीति मुग्धः हेयोपादेयबुद्धिर्विधोऽपि हितश्चासावुपदेशश्च हितोपदेशस्तं तया । किंजूतं हितोपदेश ! सुकृतप्रवेशं सुष्ठ कृतं सुकृतं तस्य प्रवेशो यस्माद्येन वा तं तथा । न हि हितोपदेशसमाकर्षनमन्तरेण कस्यचित्सुकृते शेमुषी सन्मुखीनतामास्कन्दति । र दुर्विषो मुन्धः
2
Jain Education International
For Private & Personal use only
www.jainelibrary.org