________________
॥श्री उपदेशसप्ततिका ॥
। सवृत्तिः ।
MACIRECR%
नमो गुरुचरणेभ्यः। विश्वानीष्टविशिष्टकार्यघटनासामर्थ्यमत्यजुतं, बिन्त्राणः शुचिसच्चरित्रविक्षसच्चित्रैः सदाऽवतेः। प्रेड्डत्प्राणिदयामृतेन चरितः सवृत्तताशालितः, श्रेयःश्रीशिरसि स्थितः सृजतु शं शान्तीश्वरः स्वर्घटः॥१॥ श्रेयोराजिसरोजिनीदिनकरा जताङ्गिनषङ्कराः, सर्वावधमहानुसिन्धुरवरा ज्ञानश्रिया बन्धुराः। ये जूताः किल नाविनोऽपि नुवने ये वर्तमानास्तथा, ते सर्वेऽपि जिनेश्वराः सुखकराः स्युर्देहिनां सेविनाम् ॥२॥ वन्दे गणधरवृन्दं विवेकवलेकनिर्मितानन्दम् । यच्चरणनमस्करणं,निविममहाजमिमन्नयहरणम् ॥३॥ श्रीवाग्देवि कुरु प्रसादमसमं यस्मादह सन्मतिः, स्यां पुर्बुधिरपि प्रवीणपरिषत्सन्मानदानोचितः। किं कृष्णाञ्जनपर्वतोऽपि धवलीनावं जजेन्नाञ्जसा, गौरोदारसुधांशुदीधितिरैः सम्बन्धमासादितः॥४॥ सारुचरणं शरणं कुर्वे सर्वेऽपि यत्प्रसादेन । विद्याविनोदखेशा,जायन्ते सफखतानाजः॥५॥
कला-
Jain Education International
For Private & Personal use only
www.jainelibrary.org