________________
Jain Education International
दीनानाथजनानेष पालयन्नतिवत्सलः । कृपापात्रमभूद्वाढमतिथिप्रियकारकः ॥ २ ॥ नर्त्तक व ननर्त्तास्य कीर्त्तिर्विश्वान्तराङ्गणे । परोपकारिणां नृणां कः श्लाघां कुरुते न हि ॥ ३ ॥ तत्कीर्त्तिषेषिणी मुग्धा वृद्धैका ग्रामवासिनी । तं निन्दति सदाकालमालदानपरायणा ॥ ४ ॥ विदेश्यानेष पापात्मा विश्वासापन्नमानसान् । निपात्य धनवानार्थं गर्त्तान्तः क्षिपति ध्रुवम् ॥ ९ ॥ मायावी मधुराखापी पापी वञ्चकमुख्यकः । प्रातः को नाम गृह्णीतेऽमुष्य वृद्धेत्यभाषत ॥ ६ ॥ streकुश चोरयित्वा सूचीमेष प्रयछति । धर्मिताऽस्यास्ति विज्ञाता किमतः परमुच्यते ॥ ७ ॥
यदा कोऽपि निश्यागात् पथिकः कुधयातुरः । तन्नाम पृष्ठलोकेन्यस्तृष्णालुर्भोजनाशया ॥ ८ ॥ तदा च तगृहे किचिनोज्यं नोवरितं खलु । स दानव्यसनी बाढमतप्यत निजे हृदि ॥ ए ॥ ततः कस्याश्चिदाजीर्याः सदनातक्रमानयत् । सर्घृष्टिकं याचनकं जोजयामास सादरम् ॥ १० ॥ ममार क्षणादेव दैवसूत्रमनीदृशम् । प्रतिकूले विधौ पुंसां हितमप्यहितायते ॥ ११ ॥ श्री रिकाशीर्षगायां तक्रोषायां यतोऽपतत् । व्योमाध्वयातृशकुनिकामुखा हिमुखाधिपम् ॥ प्रातर्ज जरती दृष्ट्वा कार्पटिकं मृतम् । दृष्टं दातुश्चरित्रं जो दुराचारोऽयमीदृशः ॥ १३ ॥ खोजातिचिचेन इहाऽनेन निपातितः । खात्वा ग्रन्धिधनं कूटाघराकः कोऽपि याचकः ॥ १ वृष्टिः कन्दविशेषः
१२ ॥
१४ ॥
27
For Private & Personal Use Only
www.jainelibrary.org