SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 44 उपदेश -% स % % % % RRCRA%ARAT प्रान्ते विहितानशना व्यसनाप्तावप्यनाप्तमिथ्यात्वा । त्रिदिवपदवीमवापक्ष्यापछ्याप्त्या विनिर्मुक्का ॥ १७ए॥ नुक्त्वा नोगान् विविधान् वैवुधनवसंजवान्नृजातीयान् । नैःश्रेयसी गतिमपि प्राप्स्यति शीखानुजावेन ॥१०॥ शीलप्रजावेन यशः समुज्ज्वलं, शीखप्रजावाज्ज्वखनं जलं जवेत्। स्थलीनवेद्भरिपयाः पयोनिधिस्तत्किं न यहीलगुणेन जायते ॥ ११ ॥ यत्सौलाग्यमन्जङ्गरं गुरुतरं यच्चोज्ज्वलं सद्यशः, शौर्य यद्धजयोरजेयमतुखं वीर्य यदार्योंचितम् । उग्रव्याघ्रमहोरगामयजियो यद्यान्ति दूरं जवाजीवानामवशं समेत्यपि वशं तबीललीलायितम् ॥ १०॥ इत्याकर्ण्य सकर्णवर्ण्यमतुखं शीलस्य सेवाफलं, रोहिण्या रमणीशिरस्सु विखसञ्चूमामणेधर्मिणः। कुर्वीध्वं शुचिशीलनिर्मवगुणालङ्काररक्षाविधी, यूयं यत्नमतीव देवमनुजश्रेयःश्रियः स्युर्यतः॥ १३ ॥ ॥ इति शीलपालनोपरि रोहिणीदृष्टान्तः॥ श्रय वितीयगाथायास्तृतीयपदं व्याख्यायते-"न दिए कस्स विकुम भावं" इति, पूर्वमुक्तं सर्वकाल शीवं पाट्यते, शीखवान् जूत्वा यदि कस्यापि कूट कखडून दत्ते तर्हि युक्तमेवैतत् । शीखवतः शोनाधिक्यं स्यान्मितहितजापकत्वेनेति हेतोर्न दीयते कस्याप्यसद्भूतः कसकः ।। चत्रार्थे वृक्षायाः कथा कथ्यतेशाखन्ते शाखयो यत्र ज्येष्ठमासेऽपि शाखाः। शालिग्रामोऽजिरामोऽस्ति श्रेष्ठी तत्रास्ति सुन्दरः॥१॥ % % % ॥१३॥ %%% 26 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy