SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ AA%ERAAASS पुन्नोदयपावणिजासंजोगो । तो कुणइ सुगुरुसेवं कयाऽवि चारित्तमवि खहियं ॥२-३॥ युग्मम् ॥ तचो सुखावयत्ते वयाई बारस धरित्तु ताई पुणो । खोनेण विरहित्ता पमायपावप्पसंगा ॥२०४॥ रुखि बहुकालमिमो खोजपिसाएण बहु गलग्गहिडे । न हु संतोस पत्तो पत्तो प्रतिरकपुरकाई॥२०५॥ एयं खोहविवागं कथं नियमाणसम्मि जाणित्ता। परिहरह थहो जया मुलं संतोसमावहह ॥२०६॥ | ॥इति चतुष्कषायगर्जितं भुवनजानुचरित्रानुगतं दृष्टान्तचतुष्कं मन्तव्यं । विस्तरार्षिनिस्तचरित्रमेव विखोक्यम् ॥ अथ वचःकाठिन्यपरिहारोपदेशं निर्दिशतिजणो सुणित्ता नणु जाइ , तं जंपियवं वयणं न तिरकं । हं परत्यावि य ज विरुषं, न किजाए तंपि कया निसि ॥३७॥ व्याख्या-जनो खोकः यत् श्रुत्वा ननु इत्यहो याति प्राप्नोति दु:खमसुखं, तजस्पितव्यं वचनं वाक्यं न तीक्ष्णं मर्मावित् निष्ठुरमिति पर्यायः। अत्र परत्रापि च यविरुषं खोकगर्हितं, न क्रियते तत्कर्म कदाचिदपि निपिई सर्वैर्वारितमिति काव्यार्थः ॥ ३७॥ अथैतदर्यानुयायी दृष्टान्तः सूच्यतेकुत्रापि सधिवेशेऽजूदरिधनसंचया। वृश्चिका सह पुत्रेण परकर्म करोत्यसौ ॥१॥ पयोवहनधान्यौपखएमनं दखनादि 259 Jain Educatania For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy