________________
उपदेश-
॥१३॥
55ॐॐॐॐॐॐ
कम् । श्रनिर्वहन्ती कुरुते कुप्पूर जवरं हि धिक् ॥ २॥ प्रामीणखोकवर्गस्य पुत्रस्तर्णकरक्षणे । स्थापितोऽस्ति तया सोऽपि|| सप्ततिका. बारयन्नस्ति वत्सकान् ॥३॥अन्यदा सौदन पक्त्वा स्वयं नुक्त्वा सुतोचितम् । सिक्यके जोजनं मुक्त्वा जगाम परसमनि ॥४॥ परकार्येषु वैयग्यमुग्रमेषाऽजजत्सुतः। समागानिजमागारमत्यर्थमशनायितः ॥५॥ अपश्यन्मातरं गेहे| विखखाप मुहुर्मुहुः। जोज्यक्षणे व्यतिक्रान्ते सा स्वधाम समाययौ ॥६॥ तेनोक्तमियती वेखांकगता रे मुरात्मिक । शखिकोपरि दत्ताऽऽसीः किमेपाऽपीर्ण्ययाऽनषत् ॥ ७॥ त्वत्करौ कतितावास्तां किमरे ऽनयाङ्गज । यन्नक्तं सिक्थकाधात्वा न नुक्तं जोजनदणे ॥ ७॥ ततस्तान्यां हविःक्षेपाचवि गिव निर्जरम् । बबन्धेऽतिसकोपान्यां चिक्कणं कर्म दारुपम् ॥ए नाखोचितर्वाक्याविमौ पञ्चत्वमापतुः। अज्ञातधर्ममर्माणौ पर्यन्तग्रामवासतः ॥१०॥ उत्पेदाते मातृसुतौ पृयगेव पुरषचे । सुतः श्रेष्ठिसुतो जज्ञे धनधान्यसमृधिनाक् ॥ ११॥ अम्बाजीवः समुत्पन्नः समुशासन्नसत्पुरे । महेन्यश्रेष्ठिपुत्रीत्वे मायापुखितोदयात् ॥१२॥ योर्दैववशाङझे पाणिग्रहमहोत्सवः । स्वमन्दिरमथानेषी दिवोढा रमणी निजाम् ॥ १३॥ स स्वयं व्यवसायार्थ पोतमापूर्य जग्मिवान् । समुघान्तरथास्थाशु यानं स्फुटितमम्नसि ॥१४॥ श्रयानिन्ये तद्हिणी पित्रा स्वौकसि सादरम् । सदा साजरणा साऽस्थात् पितृवेश्मनि निर्जया ॥ १५ ॥ श्रथोत्तीर्य पयोराशि फखकाः समागमत् । तस्मिन्नेव पुरे जर्ता पोतनङ्गेन निर्धनः॥ १६ ॥ इतश्चोचेऽस्य नृत्येनाहं गत्वा नगरान्तरे ।
॥१३ ॥ प्रज्ञाप्य श्वशुरं वखाद्यानयिष्याम्यसंशयम् ॥ १७ ॥ इत्युदर्याययौ पुर्यामयं वैयग्यमासदत् । स समेत्याथ सुष्वाप पुरोपा१ शिक्यके.
260
M
For Private & Personal Use Only
Jain Education
ariainelibrary.org