________________
Jain Education International
न्तसुरालये ॥ १० ॥ इतश्च सा पितुर्गेहाजा त्रिजागरणोत्सवे । गत्वार्धरात्रे ववले कतिचित्स्त्रीजनावृता ॥ १७ ॥ इतश्च तस्करैर्दृष्टा वनवीथीव पुष्पिता । सुवर्णाभरणश्रेण्या तमस्युद्योतकारिणी ॥ २० ॥ तैस्तत्कर्मोदयाविन्नौ कदली नालवत्करौ ।। अहो पूर्वाग्विषतरोः फखनिष्पत्तिरीदृशी ॥ २१ ॥ प्रऐशुस्तस्कराः शीघ्रं तारक्षारवोत्करैः । सकरैस्तैरुपेत्यैवानु लिये देवतालये ॥ २२ ॥ विमुच्य हस्तयुगलं जर्तुरेवोपशीर्षके । परितः सुनटास्तस्थुः सुरसझन उदाः ॥ २३ ॥ प्रातः कृणाजागार यावदेष शयषयम् । तावदैद्दिष्ट तीरस्थं मुदितो निर्गतस्ततः ॥ २४ ॥ तावद्राजनटैबढं निर्भर्त्स्य दृढबन्धनैः । बद्धा सखोप्त्रः शूलाग्रे स्थापितस्तत्क्षणादपि ॥ २५ ॥ इतश्च तेन सुहृदा श्वशुरो ज्ञापितस्तव । जामाताऽत्र समेतोऽनून्निःस्वत्वेनातिल कितः ॥ २६ ॥ कश्चिदत्रान्तरेऽन्येत्यावादी कामातृकस्तव । जोः प्रदत्तः शूलिकायां ततो विज्ञप्तवान्नृपम् ॥ २७ ॥ श्रेष्ठी प्रोवाच भूमीशं किमेतदजनि प्रनो । मत्पुत्र्याश्च करौ बिन्नी जामाता शूलिकां ददे ॥ २० ॥ प्रतिषिद्धा जटा राज्ञा तावत्पञ्चत्वमासदत् । स्थापिता दुःखतः पुत्री जिनधर्ममुपाददे || २ || मत्वैवं निष्ठुरं वाक्यं दूरतस्त्याज्यमविनिः । द्वयोरपि जवेद्यस्मात्कर्मबन्धो हि दारुणः ॥ ३० ॥
१ करद्वयं.
sta श्रावकस्य कुखानुचितवेषपरिहारोपदेशमाह— दारुवं विरजा वेसं, कुजा न अन्नस्स घरे पवेसं । ससा तदा विसेसं, जाणिका जंपिक न दोसलेसं ॥ ३८ ॥
261
For Private & Personal Use Only
w.jainelibrary.org