________________
छपदेश
॥१३१ ॥
व्याख्या—ऽव्यानुरूपं यादृग्विधं स्वपार्श्वे ऽव्यं स्यात्तदनुरूपं तदनुवृत्त्या विरचयेदेवं । तथा कुर्यान्नान्यस्य परस्य गृहेऽप्रस्तावे प्रवेशं गमनागमनव्यापारं । साधूनां सजनानां तथाऽसाधूनामसजनानां विशेषमन्तरं जानीयात् ईदृकू साधुस्तयेदृग्विधो ह्यसाधुरित्यन्तरं ज्ञेयं । जस्पेन्न दोषखेशमप्यसाधोरिति काव्यार्थः ॥ ३८ ॥
अत्रार्थे दृष्टान्तः प्रोच्यते
धवलुतरायगिहे रायगिहे सेटिं निवो आसी । तस्स सुनंदाचिह्नणनामा पुन्नि पत्ती || १|| तत्थासि मम्मरको सेही ते धणोऽघणो । गुरुकायकिलेसेणं न खाइ न पियइ न देइ खवं ॥ २ ॥ धएकोमी मेलिय तेण नियावा| समागम्मि | कंचणमणिमयवसहो निम्मवि अस्थि गरु || ३ || वीजवि तेष विहिरं स किंचिदू गर्ल तर्ज एसो । चिंताउरो अ जार्ज इ समे नईपूरो ॥ ४ ॥ वरिसंतम्मि घणोदे काचं कोवीणयं स वालियो । श्ररुहिय सुक्कक चंदकाई कर्हतो || ५ || नरवणा सो दिनो पण पिस दिएण घरगवरका । दद्दूषेयं पत्ती सामरिसा निवइ - मुम्वइ ॥ ६ ॥ सामिय सच्चमिणं नपुं सरियंनो निहिनिदंसणेणेह । नरियं नरंति राया रितं पिछन्ति नीहिं ॥ ७ ॥ राया जणेइ किमिणं सा साह नाह न पखोयन्तु । एस वरा रंको नश्पूरे कछमुरइ ॥ ८ ॥ तो नरवइणाऽऽहू किमहो करूं सहेसि तुममेवं । तेणुत्तं पहु कवि मह वसहजुयं न पद्धत्तं ॥ ए ॥ तो भूवइया उसे जद्द सयं लेहि मन गोहा । तेपुत्तं न तु तेहिं की पुर्व खु कुरु पुनं ॥ १० ॥ घरमाणित्ता वसो निदंसि जूबइस्स ते खडुं । सेलियनिवो पर्यपर को सेविनेस पुन्नजवो ॥ ११ ॥ निष्पलाइ जावेसो नो पुनो ताव नत्त्रि मन सुद्धं । तस्स कप निष्णं
1
Jain Education International
262
For Private & Personal Use Only
सप्ततिका.
॥१३१॥
www.jainelibrary.org