SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. १०१ a करः कथञ्चिन्न कखिऽनोति, न धर्मवलीमयशः सुनोति । पूजाविधानाजगदीश्वरस्य, पदच्यानघसुरासुरस्य ॥२॥ युग्मम्. पुरी मनोझाप्रविजात्ययोध्या, जव्यावली यत्र सुखप्रबोध्या।श्न्याः स्फुरद्दानपयःप्रवाहाः, किं प्रावृषेण्या श्व वारिवाहाः॥३॥ श्रीरामनामा पुरि तत्र राजा, कलाकलापेन नवः स राजा श्रेष्ठी धनाड्यो धनदोऽस्ति तत्र, श्रीदोपमोऽनटपरमापवित्रः॥॥ चत्वार एतस्य सुताः प्रवीणा, जाताः कुलाचारविधौ धुरीणाः।अन्येधुरन्तर्धनदेन शिष्टं,श्रेष्ठिप्रधानेन पुनर्विमृष्टम् ॥५॥ महाबलान्दोखितकेतुकल्पं, स्यादस्थिर राज्यरमाद्यनरूपम् । अतीव खोलं नुवि जीवितव्यं, स्याद्यौवनं बुदुदवत्सुदिव्यम्॥६॥ पाथोजिनीपत्रपृषत्समानं, मानुष्यक कल्पतरूपमानम् । सर्वेऽपि जोगाः रुपनङ्गुरास्ते, पुण्यार्जनं जीवितसारमास्ते ॥७॥ स्वयं विमृश्यत्यमुना विहारः, श्रीतीर्थनेतुः प्रहतान्धकारः। श्रिया जितोद्दाममरुधिमानः, प्रकारितः प्रोचनगोपमानः॥ ततः परं जूरिधनैः प्रतिष्ठा, निर्मापिता पुण्यगणालघिष्ठा । श्रीतीर्थकृद्विम्बकदम्बकस्य, स्पष्टोत्सवैऽष्टतमो निरस्य ॥ ए॥ श्रेष्ठ चन्यदा पूर्वजवान्तरायमोहामकर्मोदयतो विमायः। बनूव निःशेषधनैर्वियुक्ता, पद्माकरो वा कमबैर्विमुक्तः॥१०॥ स्वनिर्धनत्वादयतां विमुच्य, श्रेष्ठी पुरी धर्ममतिः स रुच्यः। कृत्वा स्थिति तत्पुरपार्श्ववर्तिग्रामे स्म निर्वाह विधि बिजति॥११॥ पुनः पुनस्तस्य पुरस्य यातायातेन वृत्तिं कृतवान् प्रमाता।कियन्तमप्येष किव स्वकालं, दौःस्थ्यादतिक्रामितवान् विशाखम् १२| श्रथैकदाऽऽयातमवेक्ष्य धुर्य, श्रीमच्चतुर्मासकपर्व वर्यम् । सुतैः स्वकीयैः सममाप सारां, पुरीमयोध्यामवनाबुदाराम् ॥१३॥ स्वचैत्यसोपानखताधिरूढः, स यावदास्ते मतिमानमूढः। चतुःसरा मालिकयाऽस्य माला, पूजाकृतेऽदायितदा रसाखा॥१४॥ पुष्पः समन्यर्च्य जिनाधिनाथ, विनिर्मितोद्दामतमःप्रमाथम् । चित्ते पुनःप्राप निजे प्रमोदं, केकीव दृष्टा गगने पयोदम्॥१५॥ 202 AC%ACARROREA ॥१०१॥ Jain Educators For Private & Personal use only O wjainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy