SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ रात्रौ समागत्य गुरोःसमीपेऽप्रतःस्थितोऽथायमखीवनीपे। एकान्तमाखोक्य निनिन्द मुस्था, स्वरोरनावं सुगुरोः पुरःस्थः१६ आकर्षकारी गुरुतिःप्रदत्तः, कपर्दियदस्य तदातिवित्तः । परोपकारप्रविधानददैर्मन्त्रोऽस्य धर्माध्वनि बकः ॥१७॥ चतुर्दशीनिश्यय संगतायां, कादम्बिनीङ्गकुलासितायाम्।धाराधयामास तमेव मन्त्रं, स यामयुग्मापगमे स्वतन्त्रम् ॥१०॥ मन्त्रप्रजावेण कपर्दनामा, यो बनूव प्रकटः सधापा । तं श्रेष्ठिनं प्राह चतुःसरस्य, माध्यस्य देवार्चनयोजितस्य ॥१॥ त्वयार्जितं पुण्यफखं यदाय, तद्देहि मे श्रेष्ठिवरानिवार्यम् । तदोकमेतेन ददे शरएयं, कस्यापि नैकस्य सुमस्य पुण्यम् ॥१०॥ तदीयधर्मादतिरञ्जितेन, श्रीमकिनाकाचरणाश्रितेन । तुष्टेन यष्ण दयां विधाय, साधर्मिकत्वं हृदये निधाय ॥११॥ याविष्कृताःस्वर्णता विशालाश्चत्वार उच्चाः कलशा रसाखाः।चतुर्यु कोणेषु महाखयस्यामुष्यार्कबिम्बोदयवत्प्रशस्यामाशा! कृत्वेत्यदृश्यत्वमवाप यक्षः, प्रज्ञाप्य चैतधनदाय दक्षः। श्रथ प्रजाते स्वगृहं जगाम, श्रेष्ठी प्रमोदातिशयाभिरामः॥१३॥ स्वधर्म निन्दाकरणोद्यतेन्यस्तदा निजेन्यो धनदः सुतेभ्यः । तदर्पयामास रयादगण्यं, यक्षप्रदत्तं सकलं हिरण्यम् ॥१४॥ [पितुः समीपाचनलाजतुं, विपत्पयःपूरनिषेधसेतुम् । श्रापृच्छय संशीतिविमुक्तचित्तास्तेऽपीह जाताः परिवन्धविज्ञाः॥१५॥ ततः परं याचकदत्तदाना, अहन्मताराधनसावधानाः । पूजाविधि तीर्थकृतां सृजन्तः, संघस्य किं परिकल्पयन्तः ॥२६॥ प्रजावकाः पुण्यपथस्य सन्तः, सुतास्तदीयाः कृपयोक्षसन्तः। तत्रैव पुर्या शशिमएमसानं, चक्रुः परेषामपि चोधितानम् ॥२७॥ ॥इति पूजाविषये घनदकया। असारो सेवाफलमुजीर्यते। सरोः सेवाइइखोकपरलोकायसार्थसाधिनी स्यादिति अत्रायें श्रीनमिविनमिझातमातन्यते 203 FREEMA* Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy