SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ सप्ततिका. रक उपदेश- श्रीशषजजिनदीक्षादाने नमिविनमी कलमहाकडराजतनुजौ न तीर वासतां पयादागत्य राज्यश्रीजाराजिखाधुको स्वीकृतव्रतमपि श्रीयुगादीशमुपासामासतुः । तदनन्तरमनयोः किमनूदित्याह॥१०शा ____ नमिविनमीण जयाणं नागिंदो विजादाण वेयले । उत्तर दाहिण सेढी सही पन्नास नयराई ॥१॥ अस्या श्रर्थः कथानके दयतेश्रीशषजानतिहेतोः पन्नगपतिरन्यदा धरणनामा । बायादायासपरौ नमिविनमी कीदृशौ च तदा ॥१॥ कायोत्सर्गस्थस्य प्रजोः शुनोदयकृतः समौनस्य । पदयोरग्रे पाथरबटकं दत्त्वा कुसुमपुञ्जम् ॥ ॥ प्रक्षिप्य ततो नत्वाऽब्रूतामिति नित्यमेव तौ स्वामिन् । अस्मन्यमपि हि जागं प्रयच कुरु माऽन्तरं नियतम् ॥३॥थाकय तदबूत प्रजुरधुना बत्ततेऽतिनिःसङ्गः। न किमपि देयं पाश्चे कथं मुधा याचना क्रियते॥४॥शोच्यं न किञ्चिदपिनो याच्यं जरताचदीक्ष्यते वस्तु। मनुतनुजूः स तु राजा पुनरावां वाचिकी पुत्री ॥ ५॥नान्यं समाश्रयेवहि दानावसरे तु नागतावावाम्।कार्यवशाहरगती। जातौ दाताऽयमेवाथ ॥६॥ इत्युक्ते सति ताज्यामच्यासपरेण नर्तृसेवायाः। धरणेन्ऽणावादि प्रसन्नचित्तोऽस्म्यहं युव योः॥७॥ स्वामिन्यतीव जत्या परिचर्या निष्फखा प्रजोः किं स्यात् ।। सेवा सुरदुमस्य प्रदायिनी चिन्तितार्थानाम् Mu0॥ युवयोर्ददामि विद्या अनवद्याः पासिघयः स्फीताः । ग्राह्यास्ता हि नवन्यामनुजीविन्यां जिनेन्जस्य ॥ ए॥ १ भगवत्समीपे. 204 94. ॥१०शा क Jain Education in For Private & Personal use only jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy