________________
ॐ
0
- 54 -
श्रददान्मुदाऽष्टचत्वारिंशत्साहन्त्रिका महाविद्याः । वामाता विषनिस्तासु चतमः कुरविद्याः॥१०॥ प्रथमा गौर्यथ गान्धारी प्रज्ञप्ती सरोहिणी ख्याताः । गलत यूयं विद्यासमृधिनाजस्तकं शैखम् ॥ ११ ॥ स्वजनं प्रखोन्य तानिननश्चरं सर्वमपि हि कुर्वाताम् । वैताब्यशैलशीर्षे श्रेष्योः सद्दक्षिणोत्तरयोः ॥ १२॥ षष्टिपुराव्युत्तरदिशि पञ्चाशद्दक्षिणाहयश्रेण्याम् । विनिवेश्य कुरुत राज्यं समादिदेशेति जोगीन्छः॥ १३ ॥ जिनचैत्यानां च जिनानां च तया चरमदेहिनां यतिनाम् । कायोत्सर्गकृतामथ परानविष्यन्ति येऽत्यधमाः॥१४॥ बसवत्तया नजोगाः परवनिताबुब्धमानसा ये च। मोक्ष्यन्ति तान् कुशिष्यानिव विद्याः सर्वथा सद्यः॥ १५॥ प्रकटितनिश्चल शिष्या (क्षा) मित्यहिनेतुः प्रशस्तिमाखिख्य ।। तौ तत्प्रसत्तिमुदितावानम्य युगादिजिनराजम् ॥ १६ ॥ वन्दित्वा चाहीशं विमानमाधाय पुष्पकानिख्यम् । आरुह्य तदतिरम्यं कबमहाकञ्चयोः प्रदर्य पुनः॥ १७॥ श्रीमयुगादिसशुरुसेवोरुफलं निवेद्य जरतस्य । श्रादाय स्वजनजनं सर्व गत्वा च वैताढ्ये ॥ १०॥ श्रेण्युत्तरदक्षिणयोः संस्थाप्य पुराणि चातिरम्याणि । निष्कण्टकराज्यसुखं नमिविनमियामनुबनूवे ॥ १ए। बहुकासमाकलय्य श्रियममलामविकखं व्रतमुपेत्य । श्रीसिधिशैलशीर्षे केवलबोधं समुपवन्य ॥२०॥ कोटियसाधुयुतावक्ष्यपदमा (पतुस्तकौ ) ससादतुः प्रान्ते । सङ्गुरुसेवाफलमिदमिह बोझव्यं समग्रमपि ॥१॥ यदैहिकामुष्मिककार्यसिद्धिः, समृधिवृद्धिश्च विशुबुद्धिः। स सशुरूपास्तिजरानुनावः, सर्वोऽप्ययं चेतसि वेदितव्यः ॥२२॥ एवमात्मनि विचिन्त्य सुधीनिः, सशुरोः पदपयोरुहसेवा । सर्वकाखममखेन विधेया, मानसेन खलु शुधमेधसा (मलेन)॥३॥
॥ इति साल्पास्तिविषये नमिविनमिदृष्टान्तः॥
205
444444444-4-RX
-
-****
उप.१८
For Private & Personal Use Only
Jain Education Interi
Jiuliainelibrary.org