________________
KAREL
अथ विशुभाघाचारप्रकटनपरं काव्यमाहपूया जिणाणं सुगुरूण तेवणं, धम्मस्कराणं सवणं वियारणं ।
तवोविहाणं तह दानदापणं, सुसावयाणं बहुपुन्नजायणं ॥ श्ए ॥ व्याख्या-पूजन पूजाऽष्टनेदा सप्तदशनेदा तथैकविंशतिधा सिद्धान्तप्रतिपादिता व्यजावजेदनिन्ना वा कार्या श्रीजिनानां रागषजेवणां । तथा सुष्टु तत्त्वमार्ग गृणन्तीति सुगुरवस्तेषां सेवनं पर्युपासनं । यथा श्रीउत्तराध्ययनेयूक्तं"श्रन्नुमणं अंजखिकरणं तहेवासणदायणं । गुरुजत्ति नावसुस्सूसाविण एस वियाहि ॥ १ ॥” इत्यादिगुरुसेवाक्रमः स्वीकार्यः । तथा धर्ममयान्यवराणि धर्मादराणि तेषां श्रवणं निरन्तरं कार्य, सुगुरुसेवायाः फलमेतदेव, एवं कुर्वतां श्रावकत्वं यथार्थ स्यादिति हेतोः। तथा श्रवणस्यैतत्फलं यत्तत्त्वानां विचारणं, विचारे क्रियमाणे बुधिगुणाः प्रापुर्नवन्ति ।। तद्यथा-"शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥१॥" इति । तथा तपसो बादशन्नेदस्य विधानं । तथा दानदापनं दीयते यत्तद्दानं स्वयं दानं अन्यस्माघा दापनं । एतत्सप्तकं कृतं सत् सप्तश्वनादत्रातिनिवृत्तिकारकं स्यात् सुश्रावकाणां तथा प्रचुरपुण्यप्राग्जारजाजनं जवेदिति संविधार्थः । व्यासाबस्तु दृष्टान्तेन्यः कथयिष्यत इत्यर्थः॥
श्रथ प्रथमतोऽईद-विषये धनदकथा खिख्यतेप्रयाति दूरे दुरितं समस्तं, नवेत्करस्थायि सुखं प्रशस्तम्। निकेतनं संपदखकरोति, वपुः शिवश्रीः स्ववशं तनोति ॥१॥
201
***
Jain Education Internation
For Private & Personal use only
www.jainelibrary.org