SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिज ॥ ८॥ ॥ इति जयन्त्युदाहरणम् ॥ श्रय पाश्चात्यकाव्ये बहुश्रुतसेवा श्रेयसी प्रोका, अभागीतार्थसेवाप्रतिषेधार्थमाह तुम अगीयबनिसेवणेणं, मा जीव नई मुण निष्ठएणं । संसारमाहिंडसि घोरकं. कयावि पावेसिन मोस्कसकं॥३॥ व्याख्या-रे जीव त्वं गीतार्थ निषेवणेन सेवनेन मा न कुशखं मुण बुध्यस्व निश्चयेन । अप्रेतनपदषयेन तत्सेवाफलमाह-अहम विज्ञातसूत्रार्थगुरूपास्त्या स्वस्त्याजागी जावीति मा जानीहि, किंतु संसारं घोरपुःखं घोराणि मुःखानि यत्र स तथा तं । बाहिंमसि त्राम्यसि । तत्सेवया कदापि न प्राप्स्यसि मोदसौख्यं मोक्षस्य सौख्यं मोक्सौख्यमिति काव्यार्थः । श्रगीतार्थसेवोपरि सुमतिज्ञातं श्रीमहानिशीथोक्तमातन्यते पणमिय जिणिंदवीरं सुवन्नसबन्नसुंदरसरी रैसिरिसुमश्नावकहं महानिसीहाउ कहिस्सं ॥१॥ इत्येव नरहवासे दीसंताणेगखोयसुहवासे । चक्किजिणकयनिवासे जखहरकिांतजखवासे ॥३॥ मगहाजिहाणविस वट्ट बारवेरिनिविस । रमणिपंचविसर्ड धम्मियखोयाण अविसङ ॥३॥ - गुणरयणगणकुसत्थल कुसत्यखं नाम तत्थ पुरमस्थि । सोहंतघणकुसत्यखरुरं रुजियजणोहं ॥४॥ - तत्थ निवसति बला सुसावयायारपयरणवियता । सिरिसुमश्नाश्वरका सहोयरा निम्मखसुपरका ॥५॥ तेसिमसेसंपि धणं श्रइन्नया गखियमंतरायवसा । श्रन्नपमखंव घरपवणा ति (त) हिं वसंताई ॥६॥ 156 SHANKAR ॥७ ॥ Jain Education Inter FOE Private & Personal Use Only PROw.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy