________________
च । नगरागन्तुकः कोऽपि तेनापञ्चायत तावता ॥१॥पुरे कोऽप्युत्सवोऽद्यास्ते येन वाधवनिर्महान् । श्रुत्योरानन्दमातन्वन्नाकर्ण्यते अहो वद ॥ ५५ ॥ स प्राह धूयतामत्र रणरङ्गमहीशितुः। पुत्री कुरुमती नाम साऽऽस्ते प्राणप्रियङ्करी ॥ ५३ ॥ परं पुरुषविषपोषमादधती सती । वरं वरयते नैव किश्चिदौचित्यवेदिनी ॥ ५५ ॥ ततस्तकानकेन स्वगोत्रदेव्यतिपूजया ।वाराध्य पृष्टा तुष्टाऽऽह जवतः पट्टकुञ्जरः॥ ५५॥ यत्कए। क्षिपति क्षिप्रं मालामम्सानपुष्पिकाम् । स कुमा
र्याः पतिर्जावी तस्मिन्नेवाहिनिश्चितम् ॥ २६ ॥ ततः करी कृतार्चः सन्मुमुचे तत्कटोपरि । कुमार्यारोपयाञ्चके वक्रेतर|मनस्विनी॥७॥ नदनिरिनिर्वाधैर्गजेनारामिकाहृतः। शुएमाले स्थापिता माखा निर्मखा मोदमाखिनी॥५०॥ महीहिन्माएमसीकालीमन्त्रिसामन्तसेवितः । साम्प्रतं स पुरीमध्ये घ्राम्यन्नास्ते निरकुशः ॥ एए ॥ इत्युक्त्वा विरते तस्मिन्नाकस्मिक श्वाम्बुदः । तावत्क्षणेन संप्राप दृक्पथं वैमखं करी॥६॥ गजन्मदजखासिक्तसकखकोणिमएमखः । तमाग-1 म्तमाखोक्य गर्जन्तं निर्जरं रयात् ॥ ६१॥ विमखोऽबोधयधीरकुमारं प्रबलायितम् । प्रपेदे तावदेतस्य पार्श्व पट्टेलराट प्रजोः॥६॥ करायोरिक्षप्तमाखा सा कएठे तेनास्य चिहिपे । पुण्यनाजां हि राज्यश्री सीवानुपदं ब्रजेत् ॥ ६३ ॥ स्वस्कन्धमएमखमसावारोप्य दापनन्दनम् । जगर्ज गजसारोऽपि प्रस्तुष्टो निजे इदि॥ ६४ ॥ मारोदारोरुरूपश्रीः कुमा
र्याः पतिरेप वै । जावीति साऽपि हिष्ट दृष्टा जाविस्ववचनम् ॥ ६५ ॥ गजानां दशकं स्वर्णखदं चावसहस्रकम् । विश्राण्य राजपुत्राय प्रनु—खिचटापनैः ॥६६॥ गयाखग्नेऽच संप्रा कुमार्याः पाणिपक्षवम् । कुमारकरपद्येन ग्राहयामास पार्थिवः॥ ६७ करमोचनवेषायामिखाजु तनुजन्मने । प्रददौ ग्रामसाहनीमश्रीनिर्नाशिनी नृपः॥ ६ ॥ सौधे नृप
339
%%%96-06
%
1
in Educatan Internatione
For Private & Personal use only
www.jainelibrary.org