SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उपदेश- सप्ततित्र तिना दत्चे खसत्तेजा दिनेशवत् । विखखास सुखं जोगान् कान्तया सह पनूः ॥६ए। पिता स्वहितप्रवन्नानुगामिगणाननात् । पौत्रं राज्याप्तिवृत्तान्तमवेत्य मुमुदेतराम् ॥ ७० ॥ प्राज्याज्यैरिजिनॊज्यरजोजि दमापनन्दनः । विवाहानन्तरं राज्ञा तेनालक्ष्यं न नक्षितम् ॥ १॥ किमेतदिति पृष्टोऽसौ स्पष्टमाचष्ट पार्थिवम् । सावधानतया मजीः श्रूयते तर्हि कय्यते ॥ १५॥ मांसपाको निषेध्योऽयं रसवत्यां महीपते । प्राक् ततः कथयिष्येऽहं तेनाप्यथ तथा कृते ॥१३॥ कुमारः प्रोचिवान् राजन् दोषो मांसाशने महान् । पञ्चाक्षप्राणिहत्यातः पखं स्थानान्यथा पुनः॥ १४ ॥ सत्त्वहिंसा तु हेतुः स्यान्नरकस्येति दश्यते । सर्वेषु धर्मशास्त्रेषु समयहरनेकशः॥ १५॥ इत्याख्यायि क्षमापाख गुरुणा मे दमाता। कृता तस्योपदेशाखी मुक्कामाखेव वक्षसि ॥ ६॥ गृहिधर्मो मयाऽयाहि विरतिः पखजक्षणात् । श्रुत्वेति सादरस्तस्मिन्नजायत नरेश्वरः॥ ॥ विश्वस्तधीस्तषचसि प्रपेदे पखवर्जनम् । स देवगुरुतत्त्वाचं स्वीचक्रे धर्ममाईतम् ॥ १०॥श्रथान्यदा प्रतीहाराझया गेहान्तरागता । काचित्समेत्य स्त्री एवं कुमारं प्रत्यवीवदत् ॥ ए॥ अहो सुन्दर सुन्दर्यश्चतस्रः सन्ति सुन्दराः। रूपश्रीनिर्जितोदामरमारम्नारतिप्रजाः॥०॥श्रेष्ठिमन्त्रिहमापालप्रतीहारप्रियाः प्रियाः । तास्त्वामवेिक्ष्य पञ्चेषुप्रहारैर्जर्जराः कृताः॥१॥ मन्मथव्यथया बाढमुक्षेजितवपुर्खताः । यथा स्युः सबासर्वाङ्गास्तथा कार्याः। स्वसङ्गमात् ॥ २॥ ततःकिमपि निश्चित्य तत्रोपायं स राजसूः। अनापत प्रतीहारी प्रथमे प्रहरे निशः॥३॥हितीये श्रेष्ठिकान्तै तृतीये मश्रिवसना । चतुर्वे नृपनार्या तु प्रामोतु स्वसमीहितम् ॥ ॥ एतजारमृतास्वादमेरा साथ १तु बागच्छतु। 340 SAAMANAKAMANAS ॥१७॥ RAॐ Jain Education inte For Private & Personal Use Only M ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy