SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ दूतिका । ततः समेत्य तासां सा शापयामास तपचः॥ ५ ॥ ततः पोचे वितीयेऽहि राजानं राजनन्दनःअदृष्टवद्यदा दृष्टं कुरुषे तत्किमप्यहम् ॥ ६॥ दर्शयामि नवद्योग्यमब्रवीद्रूपतिस्ततःस्वमस्मत्पुत्रतुझ्योऽसि व्यवहारेण सत्तमः॥ धर्मदानाद्गुरुश्चासि परमोपकृतिहमः । दर्शनीयं निवेद्यं यत्तत्तूर्ण प्रगुणीकुरु ॥ ॥ श्रथाजाणीकुमारस्तं सन्धायामद्य महे । प्रचन्नीनूय संस्थेयं समेत्यैष प्रपन्नवान् ॥ ए॥ तथा कृते महीन्षेण कुमारेण स्वसन्निधौ । गुवं पर्यमाघाय तत्र संस्थापितः स च ॥ ए.॥ श्रथ केनापि दम्जेन निर्गत्य निजसद्मनः। समाजगाम तशाम कुमारस्तामवोचत॥१॥ अत्राप्यशर्मदाः पुंसां परत्र नरकावहाः। विषया विषसंकाशास्तीवापत्तिविधायिनः॥ए॥जोगा रोगावहाः कस्य देहिनः स्युन सेविताः। जवे परत्र दौ ग्यवियोगव्याप्तिहेतवः॥ ए३॥ नाम्लोनिर्खवणाम्लोधिः समिञ्जिन धनञ्जयः । यथा तृप्तिमिहामोति जीवोऽपिन तथा सुखैः॥ ए४॥ त्रैदशैर्नोगसंयोगैर्जन्तुर्यदिन तुष्यति । तुबैजन्मजैरेतैस्तत्कथं तृप्तिमामुयात् ॥एए॥ बहिवृत्त्या महामुग्धाः प्राणिनां विषयाः स्मृताः। विपाककटुकाः किंतु किपाकफलवच्च ते॥६॥ हेयास्तस्मादमी जोगा नोपादेयाः सुधीमताम् । इन्जियाणि मनश्चापि नियम्य खलु निश्चलम् ॥ए॥ ज्ञानदशनचारित्राण्येष | मार्गोऽस्ति निवृतेः । तन्नेदः सकलस्तेन प्रत्यपादि तदग्रतः॥ एच ॥ प्रतीहार्याप सद्बोधं श्रेष्ठिन्यायातवत्यथो । जितीये यामिनीयामे य(ज)वन्यां स्थापिताऽऽदिमा ॥ एए॥ वितीयां बोधयामास वैराग्यालङ्गवाग्जरैः । मलिनीक्रियते किंतु निर्मखं कुलमावयोः ॥ १०॥ यत्क्रियन्तेऽत्र जोः सत्त्वरनाचाराः परम्शताः। तदङ्गमङ्गलङ्गन सततं केन वायत॥१०॥ १ प्रतीहारी इति कर्तृपदमध्याहार्यम् । २ कुमारधाम । ३ अतिसुन्दराः । 341 Jain Education Inte : For Private & Personal use only N ow.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy