________________
उपदेश
कृतानि यान्यसत्कर्माण्युन्मत्तैयवने जनैः । खाट्कुर्वन्तीह तान्यन्ते शस्यवधार्धकेऽधिकम् ॥ १०२ ॥ साबू बुधदिति श्रुत्वा * मन्त्रिपल्याययौ ततः । चक्षुरुद्घटितं तस्या विवेकाख्यं तमुक्तिजिः ॥ १०३ ॥ साऽप्यस्थापि स्वीयपृष्ठे जवा जवनिकान्तरे । ॥ १७१ ॥ तुर्ययामे रमारम्या समागाद्भूपवला ॥ १०४ ॥ सोन्मुक्तशयनीयेन प्रणता राजसूनुना । ततोऽवग् जीविताधीश किम
नीदृशमादृतम् ॥ १०५ ॥ समयोऽयं न हि स्वामिन्नन्युत्थानप्रणामयोः । सौवाङ्गसङ्गपीयूषैर्वपुस्तापमपाकुरु ॥ १०६ ॥ * जेकीवाम्नो विना यवज्योत्स्ना चन्द्रमसं विना । हंसी मानसनिर्मुक्ता त्वां विना ह्यस्मि दुःखिनी ॥ १०१ ॥ निर्भीक६ मिति निहींकं जपन्तीं तामनारतम् । स नानिमुखमप्यस्याः पश्यत्यप्रीतवन्मना ॥ १०८ ॥ नैषा पचेषुदर्पोद्यज्ज्वरावेशवशंवदा । उपदेशपयः पानमई त्यस्माडुपेक्षिता ॥ १०९ ॥ ततः सा स्वमवज्ञातमवेत्येत्यब्रवीजिरम् । त्वत्सदृक्षा महादशा न प्रतिज्ञातखोपिनः ॥ ११० ॥ यथा यवासकस्यार्थे मेघः स्यावह्निवृष्टिजाकू । सदाक्षिण्योऽप्यभूस्तत्त्वं मदर्थेऽतिनि| घुरः ॥ १११ ॥ कुमारः प्रोक्तवानेतां नितान्तं तान्तमानसाम् । दूतीवचः प्रपद्य त्वमाहूताऽसि मयैव हि ॥ ११२ ॥ दुःशल्यकर्दमाविष्ठां तष्ठां मनसिजोष्मणा । श्रहं निर्वापयिष्यामि त्वामहो धर्मवारिणा ॥ ११३ ॥ मामहो सुन्दरात्मीयवपुःसङ्गमरङ्गतः । एकशः कुरु संतुष्टां हृदयेष्ठा निवर्तनात् ॥ ११४ ॥ तयेत्युक्ते कुमारस्तां स्माद विस्मेरलोचनः । भूत्वा वनजस्यास्य वा प्राणवाजा ॥ ११५ ॥ कथमन्याङ्गसाङ्गत्यमी इसे वहसे रतिम् । न हि पङ्काकुलं हंसी पयः सेवेत कर्हिचित् ॥ ११६ ॥ यत्रहो रतिजं सौख्यं चैौरवत्सेव्यते खलु । तदशर्मैव जानीहि परिणामे सुदुःखदम् १ उन्मुकं शमनीयं येन तेन ।
342
Jain Education Inter
For Private & Personal Use Only
सप्ततिका.
॥ १७१ ॥
www.jainelibrary.org