SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ ARRIA** ॥ ११७ ॥ इत्युक्तेऽप्यमुचत्सा नो असदाग्रहमात्मनः । दूत्यने यत्पुरा प्रोक्तं तत्कुर्विति बजाण सा ॥ ११॥ शशंस राजसूरेनामीप्सितं ते कदाऽप्यहो । जन्मन्यस्मिन्न जाव्येव किं बहुक्तेन फगुना ॥ ११॥कामये कामिनीमन्यां नाई। सुप्तोऽपि निघया । यद्यायाति स्वयं रम्ना रतिर्वाऽपि हि पार्वती ॥ १० ॥ इत्येतदीयसत्त्वस्य सत्तत्त्वं परिचिन्त्य सा। वैराग्याजङ्गरनेणापूरयत्स्वीयमानसम् ॥ ११ ॥ पत्नीत्वेनागता साहमनूवं च नगिन्यहो। यभिर्खऊतयाऽवाचि तत्कदामस्व कृपां कुरु ॥ १२॥ त्वं कनिष्ठोऽसि मे नाता पाता पातकपङ्कतः । गुणैर्गरिष्ठः सुतरामन्तरापत्तिवारकः ॥१३॥ विहिताऽऽशातना यत्ते तस्मात्पातकतः कथम् । मोदो मे नविता हन्त व्यापत्तापाम्बुदोपमः ॥ १२ ॥ सपत्नी प्रेयसी जाता त्वपितुहितास्म्यहम् । श्रागते मूखनक्षत्रे प्रेष्यहं पितुरन्तिके । धात्रीजनेन सहिता तेन प्रवरजूपतेः ॥ १२५॥ मातुखेनाथ बंगाखदेशनूमिशितुर्वरा । त्वदीयश्वशुरस्याहमदाय्यथ घनैर्दिनैः ॥ १६ ॥ स्वकुखोरुनजोदेशसुधांश्चौपम्यमाश्रयन् । जन्म प्रपेदिवास्त्वं जोःशुलोचनाग्यजाजनम् ॥ १७ ॥ सीमन्तिन्यः समस्तास्ते तुझ्या मातृहितृभिः। श्रहं पुनरनाचारवतीचामप्रयायिनी ॥ १२॥ केनाप्यष प्रयोगेण प्राणांस्त्यक्ष्यामि निश्चितम् । न श्रेयः पापिनां प्रायः प्राणधारणमीरितम् ॥ १२ए॥ अज्ञानमरणेनालमनेन तव सुन्दरि । स्वधाम याहि दोषायाः शेषमुझय क्षणात् ॥ १३०॥ सर्वपापक्षयोपायं पश्चाद्दर्शयिताऽस्मि ते । अश्वथः शपथोत्रार्थे सम्प्रति प्रतिपाद्यते ॥ १३१ ॥ कुमारानुझ्या राशी प्रपेदे स्थानमात्मनः । यथा जाकुखिकादेशवशेन किस जोगिनी ॥ १३ ॥ तिस्रोऽन्या श्रपि जग्मुस्ताः स्वीकृत्य नियम १ पदयं डिसमिति प्रती लिखितमस्ति । 343 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy