SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सप्ततिका रुपदेश- दृढम् । श्रन्यकान्तोपजोगार्थे सम्यक्त्वावाप्तबुझ्यः॥ १३३ ॥ अयाचख्यो क्षमानायः कुमारं प्रतिसादरम् । अनजां देहि यद्यामो वयमात्मीयमन्दिरम् ॥ १३४ ॥ इत्युक्ते साकमेतेन कुमारोऽप्यचखलघु । प्रणम्य जग्मिवान् घाम मान॥१२॥ त्सौधमात्मनः॥ १३५ ॥ जाते प्रत्यूषसमये दिनेशेऽज्युदयोन्मुखे । प्रातःकृत्यानि निर्मायाजूहवन्नपनन्दनम् ॥ १३६ ॥ यावत्तं प्रति वक्त्युवीपाखस्तत्कालमुज्ज्वखम् । दिश्यपश्यत्स पूर्वस्यां तेजःपुझं समुस्वणम् ॥ १३७ ॥ ततो राजा प्रतीहारं प्रत्यवाचि प्रियं वचः। ज्ञातव्यतिकरः सोऽपि दणात् प्रोवाच पार्थिवम् ॥ १३० ॥ केवलज्ञानवान् कोऽपि मुनीन्छः समुपेयिवान् । तचन्दनार्थमायान्ति देवास्तद्दीप्तयो ह्यमूः॥ १३ए ॥ तावद्भूमिपतिस्तेन समया सविवेकधीः । सर्वा सरोः पादप्रणामार्थमुपागमत् ॥ १४०॥ वन्दित्वा विधिना साधूनुपाविशदथाग्रतः । कुमारोऽपि नमस्कृत्य तथैव ४ स्थितिमासदत् ॥ १४१॥ गुरुं विज्ञापयामास संयोज्य करपङ्कजम् । महाननुग्रहः स्वामिन् विदधे मयि साम्प्रतम् ॥१४शा यदात्मीयमदाय्येतदर्शनं शुजदर्शनम् । स्पर्शनं पुण्यराशीनां कार्यकारि जवनसाम् ॥१५॥ श्रयो:वासवःप्राइ दीक्षादानेन हमे द्रुतम् । स्वामिन्ननुगृहाण त्वं तत्त्वं धर्मस्य संदिश ॥१४॥ गुरुरूचे जवाम्लोधिमध्यप्रपतदङ्गिनाम् । दीक्षामार्गस्तरीकरपः प्रोत्तरेयुर्यतोऽञ्जसा ॥ १४५॥ इत्युक्त प्रीतचेतस्कः प्रोत्थितायां च पर्षदि। श्रवग्रहाद्वहिर्गत्वा साधूनामवनी शिता॥१६॥ मुकुटाधानखङ्कारान् स्वाङ्गादिव सुरदुतः । समुत्तार्यार्पयत्पुष्पाणीव क्षितिउत्तमः॥ १७ ॥ स्वीयं परिजनं चाह कुमारः स्फारविक्रमः । नूपोऽयं जवतां जावीत्युक्त्वा तं प्राणमत्स्वयम् ॥ १४ ॥ज्ञानिनः पार्धमागत्य नृफ्लायोऽग्रहीद्वतम् । प्रायः पत्यनुगामिन्यः खियो मुश्चरिता अपि ॥ १४ए ॥ श्रन्या थपि हि धन्यास्तत्पस्या काचन संयमम् । जगृहुतचुरो 344 Jain Education intonational For Private & Personal Use Only ladiw.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy