________________
दोस्तीरे दूरेणोनितकल्मषाः॥ १५० ॥ मुनिनाथोऽपि राजर्षिपर्युपासितपत्कजः। दिनानि कतिचित्तत्र स्थित्वाऽन्यत्र प्रतस्थिवान् ॥ १५१ ॥ कुमारजूपतिनीत्या प्रजाः सर्वाः प्रपालयन् । जैन प्रजावयामास धर्म शार्पकं सताम् ॥१५॥ गणयन्नात्मना तुह्यं मन्त्रिपुत्रं गुणोज्ज्वलम् । मैत्रीमहादुमस्यैष जग्राह फलमुटवणम् ॥ १५३ ॥ रिपुमर्दनजूमीकोऽन्यदा लेखादजूहवत् । पुत्रं श्रीनिलये स्वीये पुरे विमल( श्रीवीर )नामकम् ॥ १५४ ॥ तेनापि विमले राज्यजारः स्फारो निवशितः। स्वयं विज्ञाततत्त्वेन विधिना व्रतमाददे ॥ १५५ ॥ गृहिधर्म समाराध्य क्रमाधीरकुमारराट् । राजर्षे रणधवलस्य | पार्श्वे दीक्षामुपाददे ॥ १५६ ॥ नानादेशसर श्रेण्या नव्यपङ्करहावलीः । प्रबोध्य ज्ञानदीधित्या निर्वाणं प्राप पूषवत् ॥ १५७ ॥ एवं पुष्पायुधस्फूर्जद्योधप्रधनबधीः । श्रीमान् वीरकुमाराख्यः प्रेयः श्रेयः समासदत् ॥१५॥ अनान्यत्रापि हि जवे परस्त्रीविरतः पुमान् । यशःश्रेयःपदं यायादपायात्परिमुच्यते ॥ १५ ॥ तारुण्यनावेऽपि विरक्तबुझ्या, व्रतं धृतं श्रीविमलेन तुर्यम् । यथा तथा जव्यनराः प्रकामं, ब्रह्मव्रतं लोः प्रतिपालयध्वम् ॥ १६०॥
॥ति तुर्यव्रते श्रीवीरकुमारकथा । अथ परिग्रहनिग्रहोपदेशमाहजे पावकारीणि परिग्गहाणि, मेलति अञ्चंतदावहाणि।
तेसिं कहं हुँति जए सुहाणि, सया जविस्संति महाऽहाणि ॥ ४६॥ १ वीरकुमारे. २ श्रीवीरकुमारेण.
349
Jain Education Inc
For Private & Personal use only
Www.jainelibrary.org