________________
उपदेश
॥१७॥
4%AAC4%AX
व्याख्या-ये मनुष्याः पापकारिणः सुष्कृतजनकान् परिग्रहान् , प्राकृतत्वान्नपुंसकनिर्देशः, मीलयन्ति संगृह्णन्ति, परंसप्ततिका. किंजूतांस्तान् ? अत्यन्तमाधिक्येन मुखमावहन्ति ये तान् तथाजूतान् , तेषां कथं जवन्ति जगति सौख्यानि श्रपि तु न कथञ्चित् , परिग्रहलाजां किं तु सदा नित्यं महापुःखान्येव स्युः इति । यमुक्तं "संसारमूखमारम्नास्तेषां हेतुः परिग्रहः । तस्माउपासकः कुर्यादपमपं परिग्रहम् ॥१॥" इति काव्यतात्पर्यम् ॥ श्रथ परिग्रहोपरि दृष्टा नव बेदाः, यथा-"धण १ धन्न खित्त ३ वत्थु ४ रुप्प ५ सुवन्ने ६ य कुविय ७ परिमाणे । उपए ० चप्पयंमी ए पमिक्कमे है देसियं सधं ॥ १॥” इति । "पंचमाणुवयस्स श्मे पंच अश्यारा जाणियबा, न समायरियबा, तं जहा-धणधन्नाणं पमाणाश्कमे १, खित्तवत्यूणं २, रुप्पसुवन्नाणं ३, कुप्पसारत्यपिछाश्यस्स ४, उपयचउप्पयाणं परिमाणाइक्कमे ५"॥अथ परिग्रहे दृष्टान्तः सूच्यते
अचलपुरेऽजूचिखकः श्रेष्ठी तिखकः समृधजनराशेः । नानाधान्यान्यसको संजग्राहाखिखपुरेषु ॥१॥ गोधूमचणकचीनकमुजमुकुष्टातसीतिलादीनि । साकिया शस्यानि प्रददे सार्घ च जग्राह ॥२॥ श्रन्नैरन्नं जगृहे गृहे बहिर्वा धनैश्च धान्यानि । जीवाजीवैरपि स प्रजूतशस्यानि मीखितवान् ॥३॥ मुष्कालेऽपि कराखे धान्योपात्तैर्घनैर्धनोकात् । स हि धान्यमूढकाखीमकन्धयत् पुनरपि सुकाखे ॥४॥ एवं वर्धितखोजःप्रनूतलाजात्सुनिदर्जि। न हि कीटकोटिहिंसा- ॥१३॥ मजीगणस्वहिपकामपि सः॥५॥श्रतिधान्यजरारोपात् खरकरजादीनपीमयदाढम् । तद्धहुधा नवधापरिग्रहाग्रहपरः समजूत् ॥६॥कोऽप्यन्यदा तदये वदन्निमित्तल ऐषमः समये । नावि महानिदं श्रेष्ठी तफाक्यमाकर्ण्य ॥७॥ सर्व
346
Jain Education International
For Private & Personal use only
www.jainelibrary.org