SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ व्यबखेनागृहाचान्यानि सर्वदानि । वृक्ष्याऽप्याकृष्य धनं प्रगुणकणैर्जरितवान् कोशान् ॥ ॥ तदनावे स्वगृहानप्यबीजरोजलोखुज(प)मनस्कः। कौशिक श्वान्धकारं अर्जिदागमनमैवत्सः॥ए॥ तावत्प्रावृद्धसमयात्मागेवावर्षदम्बुनत्पूरः। धाराशरप्रपातैईदयं प्रविदारयन्नस्य ॥ १०॥ अहह मम मुन्माषप्रमुखान्नानि प्रणश्य यास्यन्ति । कथमेष घनो दृष्टः पापिष्ठः कष्टकृन्मनसः ॥११॥ किं कुर्वे कस्यैतघमीत्यादि स्वचेतसि ध्यायन् । प्रापाकस्मानिधनं पापात्मा हृदयसंस्फोटात् ॥ १५॥ नरकप्रथमावन्यामज्ञानोपहतधीरसावगमत् । एवमसंतुष्टहृदामस्ति सुखं नैव कुत्रापि ॥ १३ ॥ ये निःपरिग्रहाः स्युः संतोषसुधारसेन संसिकाः। ते स्युर्मुक्तिनितम्बिन्युरःस्थलाखकृतौ हारः॥१४॥ C ॥ इति परमवन्युर स्यखाहतामस्ति मुख नैव कुत्रामधनं पापात्मा हृदय %9653 एवं दिग्नतजोगोपनोगानर्थदएमसाम्यदेशावकाशकपौषधातिथिसंविजागवतानि सातिचाराणि सदृष्टान्ताम्यन्यूह्यानि स्वयमुदारधीनिरित्यर्थः॥ श्रय पञ्चविषयायामुपरि पृथक् पृथक् पञ्च काव्यानि सदृष्टान्तानि प्रपञ्चयन्नाह । तेष्वायं काव्यमाह सदं सुणित्ता महुरं श्रषि, करिङ चित्तं न हु तुरुठं। रसम्मि गीयस्स सया सरंगो, अकालमचु सहई कुरंगो ॥ ४ ॥ व्याख्या-शब्दं रवं श्रुत्वा निशम्य मधुरं मिष्टं तथा अनिष्टं कर्णकटुकं कुर्वीत चित्तं मनः सुमनाः, नेति निषेधे, हुरित्यवधारणे, तुटं च रुष्टं च तुष्टरुष्टं, एतावता शब्दं मधुरमथ कटुकं वा श्रुत्वा तुएमथवा रुष्टं मनो न कुर्यादिति 347 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy