SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ उपदेश॥ १७४ ॥ Jain Education Intern तत्त्वं, साम्यावस्थया स्थेयं रागद्वेषौ जवनिबन्धनौ तौ वर्जयेदिति । पदद्वयेन दृष्टान्तमाह — गीतस्य रसे सदा सरङ्गः सहर्षः कुरङ्गो मृगः स वराकः स्फुटमकालेऽसमये एव मृत्युं पञ्चत्वं बनते, यदि तस्य मृगस्य तादृग्विधः शब्दसमाकर्णनरसो न स्यात्तर्ह्यकालमृत्युं कथमेष आसादयेत् ? परं श्रोत्रेन्द्रियं दुर्निवारप्रसरं स्यादिति जावार्थः ॥ श्रथ श्रोत्रेन्द्रियदोषोपरि दृष्टान्तमाह अत्रैव वसन्तपुरे परैः परैरप्यनाप्त विनिवेशे । यत्र वसन्ति वसन्ताः सन्तः प्रसरन्महामोदाः ॥ १ ॥ तत्रास्ते ननिरस्तेटलोककोकप्रमोदसन्दोहः । रविरिव विकसयामा नश्यचयामास्यताश्यामः ॥ २॥ धनद श्व यः समृद्ध या धनदो धनदोऽथिंनामिहात्यर्थम् । जार्या तस्य सुना स्वकीयपत्युः स्फुरना ॥ ३ ॥ वाणिज्यार्थ देशान्तरं प्रतस्थेऽन्यदा स धनदाख्यः । खात्वाऽगण्यं पण्यप्राग्जारं जूरिलानकृते ॥ ४ ॥ अथ तत्रैव कुतोऽप्यागात्रागानुकृत किन्नरप्रकरः । यः पुष्पशालनाम्ना प्रसिद्धि जाग्गायनप्रवरः ॥ ५ ॥ तङ्गीतगानपानप्रवणाः प्रगुणा बनूवुरिह लोकाः । यन्मधुरध्वनिपुरतः पिकोऽपि को रागनृच्चदुः ॥ ६ ॥ गुरु व माधुर्यरसात् प्रजानिरिव मक्षिका जिराकीर्णः । स कदाचिजीतज्ञो गायन् गीतानि: राजपथे ॥ ७॥ ददृशेऽथ सुनधायाश्चेटी निश्चडुलवाक्यपेटी जिः । तन्मधुरध्वनिलुब्धाः कुरङ्ग्य इव तस्थुरेकाग्राः ॥ ८ ॥ वैखाव्यतिक्रमे सति महति गतास्ताः स्वमोक ईश्वर्या । निर्चत्सितास्ततस्ताः परुषाक्षरया गिरा बाढम् ॥ ए ॥ ऊचे ताजिः स्वामिनि मैवं कुरु रोषपोषमस्मासु । स्थितमेतावत्कालं श्रोत्रपुटापेयगेयरसिकतया ॥ १० ॥ यद्येवं तशेयं तदा मदीयश्रुतिघयातिथि - १ वसन्तर्तवः. 348 For Private & Personal Use Only ** सप्ततिका ॥ १७४॥ ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy