SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ठतिका. स एवास्माकमत्रोष्टः किमन्यैः किष्टचेष्टितैः । मा प्रजाः पीमयत्वेष न्यायेनार्जयताञ्चनम् ॥ ३५॥ बहु अव्यं विनाऽन्यायेन कथं वृद्धिमश्नुते । श्रन्यायश्च महत्पा(हापा)पदुममूलमुदीरितम् ॥ ३६॥ पूर्व एव नियोग्यस्तु स्वस्तिकृद्यः प्रजाजने ।नादत्ते ह्यधिकं अन्यमनयं दूरतस्त्यजन् ॥ ३७॥ योजयिष्यति निष्कस्य खक्षान् पञ्चदश ध्रुवम् । ऋतेऽनीति कथमसौ धनमु* त्पादयिष्यति ॥ ३० ॥ जवनियोगितामेत्य यः समुखत्येन्नयम् । श्रयं दाता ह्यधर्मस्य तवायाप्ययशस्ततः ॥ ३ए॥ ततश्चिन्तयति दमापः पापनिर्मुक्तधीरयम् । ज्यायान् खघुरपि प्रायः प्रकृष्टैः सद्गुणबजेः ॥४०॥राज्यधूधरणे धुर्यवर्यजावं जजेदसौ। ततः समानजातिन्यो रसवधतमर्हति ॥४१॥ निश्वद्मातुलवात्सत्यपिछलस्वनमानसे । मय्यस्मिन् वैरजाजः स्युरन्ये धन्ये गुणोत्करैः ॥४२॥ तस्मादेषोऽन्यदेशेऽपि निर्गुणीकृत्य निर्जरम् । प्रेष्यते तत्र सौख्येन स्थाता निःशङ्कनिर्जयः ॥ ३ ॥ पश्चादपि हि राज्यस्याधारः स्तम्नो गृहस्य वा । जव्य मुजोरुनौषः सम्यग्नावी सुनिश्चितम् ॥ ॥ एवं विमृश्य जूमीशस्तं कुमारमुदाहरत् । वत्स सर्वेऽप्यमी पुत्रा पुश्चरित्राश्च ऽर्धियः ॥४५॥ त्वमेवैकः सुधीस्तेच्यः प्रजस्पन वैपरीत्यतः। नान्यार्जितश्रियो जोजावस्त्वय्यत्र युज्यते ॥४६॥ विहाय रहसा देशमेनमन्यत्र याहि नोः। नात्रस्थस्य नवदुर्वैजवं व्यज्यते खलु ॥४॥ ततः पृथ्वीपतेः पादान्नमस्कृत्य स निर्ययौ । मंत्रिसागरमन्त्र्यात्मजन्मना विमलेन युक् ॥४०॥ प्रमादिष्टप्रष्टसुजटैः पान्यतां गतः। अनुद्रुताध्वा प्रययौ स कोशखपुरं पुरम् ॥ ४॥ पुरः परिसरोदेशसरस्तीरे नरेशसूः। विशश्राम श्रमी यावत्तावत् कखकखोऽजवत् ॥५०॥ अवार्यतुर्यनिर्घोषः पुरे प्रार्बजूव १ रखमिव रक्षित योम्बोऽसि । शब्दोऽत्रेचा। 338 सूदाहरत् । वत्स सर्वेऽप्याजव्यमुघोरुनघोनः म पन वेपरीत्यतः म ॥१६॥ Jain Education Interational For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy