SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ C %-% ORGANGACANC%25 परप्राणापहारेण ये मन्यन्ते स्वशूरताम् । धिक् जन्म यौवनं तेषां जीवितम्बमपीह धिक्॥१९॥वांखेनांसि सन्तीह परं प्राणातिपातजम् । पातकेषूच्यते मुख्यं मोक्षाशात्रासकारणम् ॥२०॥ सर्वेऽपि प्राणिनः स्वीयप्राणत्राणपरायणाः। त्याग्यमाना श्मे प्राणैः प्राणिनः स्युः सुःखिताः॥१॥ सुखिनां पुखिनां वापि जीविताशा समैव हि । कथमेके विहन्यन्ते रक्ष्यन्ते च तथा परे ॥ १॥ जीवहत्याविधातारः फलमथुवते कटु । तेषां मुर्गतिपातः स्वादसातशतसंकटः P॥३॥ इत्यईधर्मनिश्वमोपदेशामृतपानतः । निर्वातस्फीततृष्णार्तिर्खेने सम्यक्त्वमुज्ज्वखम् ॥ १४॥न हि संकल्पतः स्थूखजीवघातमतः परम् । करिष्ये स्थूलमनृतं न अवे पञ्चधा मुधा ॥३५॥ परस्त्रीसेवनं मांसजणाचं सपातकम् । वर्जितं तत्परीवारजनेन गुरुसादिकम् ॥ २६॥ प्रणिपत्य गुरुं जुः कुमाराद्या नरास्त्वरं । स्वं स्थानं सुस्थिता धर्मे धर्मेणातास्तरं यथा ॥ १७॥ अथान्यदाऽवनीनेत्रा पुत्राः पृष्टाः सुधीमता । कीदृशी शेमुषी कस्येति परीक्षां विधित्सता ॥२०॥ पाश्चाखदेशे मयका योऽस्ति संस्थापितः पुरा । श्रस्वामिधुक सुदक्षात्मा नियोगी वञ्चनोन्फितः॥श्ए॥ दशलक्षी सदीनारसत्कामेकत्र वत्सरे । उत्पतिष्णुं समाख्याति तावदन्योऽब्रवीददः॥३०॥ लक्षाः पञ्चदशामुष्य दास्ये देशस्य तेऽत्र जोः। श्रस्मा(युष्मा)निः पूर्वमेवोक्तमर्जयाम्यधिकं पुनः॥३१॥ ततः किमत्र कर्तव्यं वीरं मुक्त्वेत्यवक् प्रनुः । तत श्राख्यान्ति सर्वेऽपि योऽर्जयेद्भरि सूर्यहो ॥३॥ स तत्र स्थाप्यते देशे किमन्यैरर्जनोकितैः। ततः क्षितिपतिःप्रोचे नोच्यत वीर। किं त्वया ॥ ३३ ॥ स प्रणवशिराः प्राख्यत् तातपादयंगादि यत् । पूर्वोऽधिकारी निर्मायः शाठ्यमुक्तमतिलृशम् ॥ ३४॥ १ ततः किमत्र कर्तव्यमिति प्रमुरवक् ततो वीर मुक्त्वा सर्वेऽप्याख्यान्तीत्यन्वयः । 332 %*%%% 4-4-%*** सप. २९ Jain Education International For Private & Personal Use Only library.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy