SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥ १६८ ॥ Jain Education Intern सासिनुजङ्गमः । यथार्थनामा कामाजस्तत्राधीशोऽरिमर्दनः ॥ २ ॥ कमखे श्रीरिवोदारा तहे कमलेक्षणा । कमलश्रीरिति प्रीतिपात्रं प्रेयस्यनबुजा ॥ ३ ॥ तयोरजन्यनूनश्रीः सूनुः सूनृतवाक्पटुः । शुरवीरशिरोरलं वीरनामा कुमारकः ॥ ४ ॥ सोऽन्यदाऽऽखेटकं कर्तुमंटाव्यन् विकटाटवीम् । नैकं शशकमेणं वा प्रेक्षिष्टा क्लिष्टधीरपि ॥ ५ ॥ ततो विस्मितचेताः सन् बम्नमीति यतस्ततः । कुतश्चिन्तार्त्तचित्तानामेकत्राव स्थितिर्धृतिः ॥ ६ ॥ तस्मादेकत्र निस्त्रासदेशे पेशलनूरुहे । सारङ्गव्याघ्रशशकप्रभृतीन् श्वापदत्रजान् ॥ ७ ॥ निरातङ्का निराशङ्कानेकत्र मिलितान् नृशम् । श्रपश्यन्नतिविश्वस्तान् स्निग्धवत्प्रीतिवत्सलान् ॥ ८ ॥ तत्कालमेव जीमूतोद्दामगर्जिततर्जनम् । वर्जनं पापपूंगस्य साधोर्ध्वानं शृणोत्यसौ ॥ ए ॥ इतोऽस्य परिवारेण दिप्तान्यस्त्राणि तान् प्रति । परं श्वापदजन्तूनां न खग्नान्यङ्गके मनाक् ॥ १० ॥ वैरायन्ते न तिर्यञ्चः परस्परमनेकशः । न ते यत्प्रहृताः शस्त्रैर्निशितैरागतैर्जवात् ॥ ११ ॥ तत्सर्वं स्फूर्जितं साधोः प्रजावस्य महीयसः । विवेद मेदिनी कान्ततनयो विनयोज्ज्वलः ॥ १२ ॥ ततः समुल्लसङ्ग किपूरपूरितहृत्सकः । समेत्य साधुमानम्य विधिनाऽग्र उपा विशत् ॥ १३ ॥ तत्परीवारवर्गोऽपि प्रणनाम गुरोः पदम् । गुरुर्धर्माशिषा सर्वानजिनन्द्य विदांवरः ॥ १४ ॥ जैनधर्ममधाचख्यौ श्रमणः सुकृतोद्यमी । दुर्बनः प्राप्यते नैव नृजवो जवकोटिजिः ॥ १५ ॥ तत्रापि सत्तमा जातिर्दुष्प्रापं तत्र | सत्कुलम् । कुलेऽप्यद्भुतरूपत्वं रूपेऽप्यारोग्यमुत्तमम् ॥ १६ ॥ तत्रापि धर्मसामग्री सामग्र्यामपि सत्क्रिया । क्रियायामपि कौशस्यं कौशल्ये सुविचारता ॥ १७ ॥ तत्रापि हि दयावत्त्वं सर्वसत्त्वेषु सर्वदा । पाखनीयं सदाचारविचारचतुरात्मना ॥ १८ ॥ १ परमैपदं चिन्त्यम् । २ पूगः समूहः । 336 For Private & Personal Use Only सप्ततिका. ॥ १६० ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy