________________
सर्वा घृतासः तेवाह श्रावको नाईहरे किचिन कस्यचित् ॥ ५॥ अमचनपो यस्मादेष नो चिहितः पदे। सन्मानयित्वाऽन्ये सर्वे दएिकताः क्रूरकर्मणि ॥६॥
॥इति तृतीयाणुव्रतकथा।।
अथ चतुर्थप्रतमुच्यते-"
CREARSARKAR
समायरं वा अवरस्स जायं, मनिक बिंदिङ जणाववाय ।
जे अन्नकतासु नरा पसता ते कत्ति उस्कार श्देव पत्ता ॥४५॥ व्याख्या-आत्मीयजननीमिवापरस्यात्मव्यतिरिक्तस्य जायां नार्या मन्येत पराङ्गनां स्वमातरमिव मन्वीत । निन्द्यादेवं कुर्वन् जनापवादं जनावर्णवादं एवं कुर्वतः पुंसः सर्वथा जनापवादो न स्यात् । व्यतिरेकमाह-ये- परखखनास्वन्य४ कान्तासु नराः प्रसकाः प्रसङ्गजाजः स्युः ते ऊटिति दुःखान्यत्रैव जन्मनि प्राप्ता खक्केशवदिति काव्यार्थः। “समयो*वासगो धूलगं मेहुणं पञ्चस्काइ। से परदारगमणे विहे पन्नते, तं जहा-उराखियपरदारगमणे वेनवियपरदारगमणे (य) । सदारसंतोसस्स श्मे पंच अश्यारा जाणियबा, न समायरियषा, तं जहा-इत्तरपरिग्गहियागमणे अपरिग्गहिया-1 गमणेथएंगकीमाकरणे परवीवाहकरणे कामलोगतिबानिखासे तिचत्रोदाहरणम्अत्रास्ति स्वस्तिमद्ब्रह्मवक्रवनुचिताश्चितम् । पुरं श्रीनिखयं नाम घामाक्षामार्यसम्पदाम् ॥१॥तत्रारिकुखकीखालखाख१कीला सपिरं।
335
Jain Education International
For Private & Personal use only
www.jainelibrary.org