SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ %A5 उपदेश सप्ततिका. ॥१६॥ %%A4%AA%CARG अथ तृतीयाणुव्रतमाहअसाहुखोएण य ज पवन्नं, बुहो न गिव्हिड धणं श्रदिन्नं । भंगीकए जम्मि श्हेव पुरूं, वह बहुँ नेव कयाइ सुकं ॥ ४ ॥ व्याख्या-असाधुलोकेन यत्प्रपन्नं नीचखोकेन यत् स्वीकृतं बुधः पतिः पुमान् न गृह्णीयात् तम्घनं अदत्तं धनिकेनावितीर्ण । यस्मिन् स्वीकृते सति इहैवात्र जन्मनि दुःखं तामनबन्धनादिकं खलते खघु शीघ्रं तस्करवत्, नैव एवोsवधारणे कदाचित्सुखं शरीरसमाधानादिकमिति काव्यार्थः ॥ "थूलगमदिन्नादाणं समणोवासगो पच्चस्काई । से अदिमादाणे सुविहे पन्नत्ते । तं जहा-सचित्तादिनादाणे श्रचित्तादिन्नादाणे । अदिन्नादाणस्स समयोवासएणं श्मे पंच श्रइयारा जाणियबा, न समायरियवा, तं जहा-तेनाहने तकरप्पडंगे विरुधरजाश्कमणे कूमतुलकूममाणे तप्पनिरूवे य ववहारे ॥ अदत्तत्यागे को गुणः कश्चापगुष इत्यत्राचे घयोरप्येकमुदाहरणम्__एकक्वाप्यनववाफः अभावान् धर्मकर्मणि । गोष्ठीप्रियः स च प्रायस्तत्र कोऽप्युत्सवोऽनवत् ॥१॥गृहे निर्जनतां याते मुषितं गोष्ठिकृजानैः। तपेश्म तं विना श्राममेकान्तं वीक्ष्य सर्वथा ॥२॥ वृधैका तत्र वर्तिष्णुमती ज्ञातुमध्यमून् । जोः पुत्रा भवतां वितं जातमित्यूचुषी सती । तदाता बर्हि पिष्ठाचानखायदंहिषु ॥३॥ प्रातरूचे नृपस्याग्रे ते केयाः कथमित्यसौ । प्रोक्तवान् वृधयाऽऽख्यायि कृतमस्त्येषु वाञ्चनम् ॥४॥ समवायेऽथ ते दृष्टा गोष्ठी 334 जातमित्यूची मानकान्तं वीक्ष्य मयस्तत्र ॥१६॥ Jain Educaron For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy