________________
Jain Education Interi
व्याख्या - क्रोधेन घेषेण, खोजेन धन्यार्जनेष्हया, जयेन राजदरकादिना, दावेन नर्मला, रागेव स्वकीवसगीनतया मैत्री जावेन वा, मत्सरेण परस्परविरोधात्मकेन, जाषां मृषारूपां नैव उदाहरेत् जाषेत, या मृषा वाक् प्रोता सती लोकगतं जनव्याप्तं स्वकीयं प्रत्ययं विश्वासं - इन्निर्नाशयेदिति गाधार्थः । मृषाभाषकः कस्यापि विश्वासास्पदं न स्वादिति जावार्थः । यत उक्तं - “थूलगमुसावायं समणोवास पश्चस्काइ । से मुसावाए पंचविदे पन्नत्ते, तं जहा - कन्नाखिए गवालिए जोमा लिए नासावहारे कूरुसस्किजो । थूलमुसा वायस्स समशोवासएण इमे पंच अइयारा जाणियवा न समायरियबा, तं जहा - सहसा अप्रकाणे रहस्स अनरकाणे सदारमंतनेए मोसुवएसे कूरुले करणे” ॥
तदुपरि कथा
श्रामः कुंकुणवास्तव्यः कश्चित्केनाप्यजहृप्यत । मारणीयो यो नश्यस्तेनाहन्यत तजिरा ॥ १ ॥ ममार दैवयोगात्स धृतः कौकुणकस्ततः । तुरगेशा समानिन्ये नृपाये घीसखैस्ततः ॥ २ ॥ पृष्टोऽत्रार्थेऽस्ति कश्चिनोः साक्षी तैत्सुतमेव सः । प्राह सत्यमिदं स्वामिन् सच्चक्रेऽसौ ततोऽधिकम् ॥ ३ ॥ अश्वे निर्घाटयांचक्रे राज्ञा रञ्जितचेतसा । अतः सत्यैव गीर्वा च्या सुकृतश्रेणिवर्धिनी ॥ ४ ॥
१ चखामिना. १२ तुरनेशपुत्रं ।
॥ इति मृषावादोपरि कथा ॥
333
For Private & Personal Use Only
janelibrary.org